________________
5
10
15
20
25
30
२२४
नृ० २० को०- उल्लास ४, परीक्षण ४.
कामलीला गृहप्रांशुसुवर्णवलयोज्वलौ' । प्रोल्लसद्रनभिन्नमुद्रिकाभिरलङ्कृताः ॥ अङ्गुल्यो दश पचेषुबाणाः किं द्विगुणीकृताः । चरणौ रत्नमञ्जीरहंसकध्वनिसुन्दरौ ॥ कर्पूरपूरकाशीरचन्दनैर्धूसरं वपुः । तत्तदेशानुसारेण वस्त्रं कार्पासकं तनु ॥ क्षीरोदकादिकं चेति चेलं वा समकञ्चुकम् । मण्डितं मौक्तिकालीभिर्नानापक्षिकृताकृति । एतन्मण्डनमत्रोक्तमन्यद्वा रुचितोऽञ्चितम् ॥ श्यामगौरविभागेन यत्र यद्वर्णपोषकम् । देशकालवयोवर्णानुसारेण प्रकल्पयेत् ॥ ॥ इति पात्रमण्डनानि ॥
*
[ संप्रदायलक्षणम् । ] यत्रैको मुखरी वरः प्रतिमुखी युक्तस्तथा द्वौ परौ प्रोक्तावावजधारिणौ षडथवा मार्दङ्गिकाः शोभनाः । द्वात्रिंशद्गदितास्तथा च करटाधत्रो (?) र्युगं च द्वयं स्फूर्जत्तालभृतोर्द्वयं निगदितं तत् काहलीधारिणोः ॥ ३८ अष्टौ कांस्यजतालधारिण इह द्वौ वांशिकी सुस्फुटौ सुव्यक्तप्रचुरध्वनी व रसिकौ रक्तिप्रदी शृण्वताम् । चत्वारो भुकरास्तयोर्मधुरसुध्वानास्तथा गायनौ
द्वौ मुख्यौ सह गायनैर्निगदितावष्टाभिरेतद्वतैः ॥ ३९ मुख्ये गायनिके तथाष्ट सह गायिन्यस्तयोः कीर्त्तिताः पात्रं सर्वगुणान्वितं निगदितं त्वेकं समुल्लासकम् । तेषां सर्व इमे सुरूपविभवाः सद्भूषणालङ्कृता गीतार्थे निपुणाश्च साम्यकरणे हर्षोल्लसच्चेतसः ॥ तस्मादुत्तम एष मे निगदितः सत्संप्रदायो जने
ख्यातः कुट्टिलसंज्ञयार्धगणितः स्यान्मध्यमोsस्मात् पुनः । अस्यार्धेन मितः कनिष्ठ इति वै म्लेच्छान्तकेनामुना
राज्ञायं निरगादि राजनिवहमीत्यै चिरायास्तु सः ॥ ४१ ॥ इति संप्रदायलक्षणम् ॥
www
*
[ संप्रदायलक्षणम्
1 Here a line mentioning gt seems to be missing.
३३
३४
३५
३६
३७
४०