________________
रेखा ]
नृ० १० को ० - उल्लास ४, परीक्षण ४
पात्रमत्र गणितं न तूचितं यज्जराभिमुखमेतदीरितम् । शोभया च रहितं विदांगणेनहतं रतिपराङ्मुखं यतः ॥
बालमप्यविदिताङ्गसंभ्रमं तन्मनोविरहितं न संमतम् । यन्न रञ्जयितुमेतदर्हति प्रायशो जनमनांसि संसदि ॥ ॥ इति पात्रलक्षणम् ॥
*
[ रेखा ।]
या शिरोडकरनेत्रपङ्कजायङ्गमेलनविधौ सति स्फुटम् । के (?का) चिदत्र [च] दिश (हशा) मनोहरा सा स्थितिर्निगदितात्र रेखिका ॥
॥ इति रेखा ॥
*
[ पात्रगुणाः ।] सौष्ठवं विशदकान्तदन्तता रूपसंपदमलातिविस्तरे । कर्णयोश्च लतिके विशालता नेत्रयोरधरविम्बचारुता ॥
कम्बुसुन्दरसुकण्ठता लसत्-. पद्मतालसमकान्ति बाहुता ।
मध्यदेशतनुता विशालता
स्यान्नितम्बफलकेऽतिपेशला ॥
उच्चता न तु न खर्वता तथा
पीनता न न सिरालता तनौ । कान्तिमत्त्वमविचार्य धैर्यतौ
दार्यता त्वतितरां प्रगल्भता ॥ histar तरुणिमोद्गमः स्तनौ कापि चारुकरभोरुतापि च ।
२२१
९
१०
११
5
10
१२२०
१३
15
१४
25
30