________________
5
२२२
10
15
20
25
नृ० ८० को० -उल्लास ४, परीक्षण ४
कापि वक्रकमलस्य माधुरी स्वर्णरङ्गकृतभङ्गगौरता ॥ श्यामतापि च चतुर्विधा पुनः लिष्टसंधिसमता सुपाणिता' । मत्तदन्तिगमना मदालसा चन्द्रजित्वरमुखी सुसंहता ॥ कामबाण इव विश्वजित्वरं (१रः) पात्रगो गुणगणोऽयमीरितः । कोमलैर्यदिह गात्रविभ्रमक्षेपकैर्विलसदस्यसल्लयैः ॥ प्रोरित किमु नु गीतवाद्ययोरक्षराणि सुघटैश्च सुतालैः । चाक्षुषत्वमिह चानयद् ध्वनेगीतवाद्यजनितं निजाङ्गकैः ॥ स्त्रीयगात्रनिचये सुपूर्णतामादधत् कुसुमसञ्चये यथा ।
नृत्यतीत्थमिदमुत्तमं वदत्युत्तमः सकलराजसंसदि ॥ [ ॥ इति पात्रगुणाः ॥ ]
*
[ पात्रदोषाः । ] एतदुक्तगुणराशिसमस्तव्यस्तवर्गणविधेर्विपर्ययः । दोषराशिरुदितोऽत्र पात्रगो दोषराशिरहितेन भूभृता ॥ ॥ इति पात्रदोषाः ॥
एतदर्थमिह नृत्यकोविदैः
कार्यमेव गुणदोषवीक्षणम् । यत्कृतेऽत्र किल जायते परा
[ पात्रदोषाः
नृत्यसंसदविचार (१पदपि चारी) सुन्दरा ॥
1 ABC put here इति पात्रगुणाः ।
१५
१६
१७
१८
१९
२०