SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ पः॥२॥ १७० १७१ 10 करुणः] ० ० को०-उल्लास ४, परीक्षण ३ विकृताचार्वाक्यैरङ्गविकारैश्च] विकृतवेषैश्च । हासयति जनं यस्मात् तस्माद् ज्ञेयो रसो हास्यः॥ १६९ ॥ इति हास्यः ॥२॥ अथ करुणो रसः। इष्टवध दर्शनाद्वा विप्रियवचनस्य संश्रयाद्वापि । एभिर्भावविशेषैः करुणरसो नाम संभवति ॥ सवनरुदितैर्मोहागमैश्च परिदेवितैरनेकैश्च। अभिनेयः करुणरसो देहायासाभिघातैश्च ॥ ॥ इति करुणो रसः ॥ ३॥ अथ रौद्ररसः। युद्धप्रहारपातनविकृतच्छेद[न] विदारणैश्चैव । एभिश्वार्थविशेषैरस्याभिनयः प्रयोक्तव्यः॥ ॥ इति रौद्ररसः॥४॥ अथ वीरः। स्थितिधैर्यवीर्यगर्वैरुत्साहपराक्रमप्रभावैश्च । वाक्यैश्चाक्षेप कृतैर्वीररसः सम्यगभिनेयः ॥ उत्साहाध्यवसायादविषादित्वादविस्मितान्मोहात् । विविधादर्थविशेषाद्वीररसो नाम संभवति ॥ १७४ ॥ इति वीररसः॥५॥ अथ भयानकः। विकृतरससत्त्वदर्शनसंग्रामारण्यशून्यगृहगमनात् । गुरुनृपयोरपराधात् कृतकश्च भयानको ज्ञेयः॥ १७५ 'गांत्रमुखहष्टिभेदैरुरुस्तम्भाभिवीक्षणोद्वेगैः । सन्नमुखशोष'हृदयस्पन्दनरोमोद्गमैश्च भयम् ॥ एतत् खभाषजं सत्त्वसमुत्थं तथैव कर्तव्यम् । पुनरेभिरेव भावैः कृतकं मृदुचेष्टितैः कार्यम् ॥ 1 ABO हासयन्ति । of हासयति. ना. शा. अ. ६. श्लो. ५०. (G.O.S.) 2 ABC बन्धुद। 3 ABO मनुजैर्दै । 4 A50 श्वापेक्ष। 5 ABC मामुत्र। 6 ABC °म्भा.. त्री ...17 ABO शोष....."स्प०। 8 ABO.....मि......5-8 readings taken from. ना. शा. अ. ६. श्लो. ७०-७२. (G. 0. S.) 15 २८ नृ०रन.
SR No.034222
Book TitleNrutyaratna Kosh Part 02
Original Sutra AuthorN/A
AuthorKumbhkarna Nrupati
PublisherRajasthan Purattvanveshan Mandir
Publication Year1889
Total Pages258
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy