SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ १६० 10 ० ० को०-उल्लास ४, परीक्षण ३ हास्या अथ देवादिविषयरतेरुदाहरणम् सत्यं सन्ति जगत्रयीपरिसरे ते ते मुदा(१)धीश्वरा- स्तेषां संस्मृतिमात्रमत्र फलदं खर्गापवर्गादिनः। अस्माकं तु यदादि चित्तफलके संकल्पकल्पद्रुमं कुम्भखामिपदारविन्दमुदितं तेनैव सर्वाप्तयः॥ .. १५९ रूपसंपन्नमग्राम्यं प्रेमप्रायं प्रियंवदम् । कुलीनमनुकूलं च कलत्रं केन लभ्यते ॥ संपत्तौ च विपत्तौ च मरणे या न मुञ्चति । खामीयाता(?खामिनं तत्)पतिप्रेम जायते पुण्यकारिणः ॥ १६१ स्तम्भः खेदोऽथ रोमाञ्चः खरभङ्गोऽथ वेपथुः। वैवर्ण्यमश्रु प्रलय इत्यष्टौ सात्त्विका मताः॥ निर्वेदोऽथ तथा ग्लानिशङ्कासूयामदश्रमाः। आलस्यं चैव दैन्यं च चिन्ता मोहः स्मृतिधृतिः॥ ब्रीडा चपलता हर्ष आवेगो जडता तथा। गर्यो विषाद औत्सुक्यं निद्रापस्मार एव च ॥ सुप्तं विबोधोऽमर्षश्च अवहित्थमयोऽग्रता। मतियोधिस्तथोन्मादस्तथा मरणमेव च । त्रासश्चैव वितर्कश्च विज्ञेया व्यभिचारिणः॥ भावप्रगल्भा यथा20 न जाने संमुखायाते प्रियाणि वदति प्रिये । सर्वाण्यङ्गानि [किं यान्ति] श्रोत्रतामुत नेत्रताम् ॥ १६६ ॥ इति शङ्गारः ॥ १॥ अथ हास्यः। विपरीतालङ्कारैविकृताचाराभिधानवेषैश्च । __25. [विकृतैरङ्गविकारैर्हसतीति [रसः स्मृतो हास्यः॥ १६७ तस्य ओष्ठनासाकपोलस्पन्दनदृष्टिव्याकोशाकुञ्चनखेदास्यरागपार्श्वग्रहणादिभिरनुभावैरनुभवः (१ भिनयः) प्रयोक्तव्यः । स्मितमथ हसितं विहसितमुपहसितं चापहसितमतिहसितम् । द्वौ द्वौ भेदौ स्यातामुत्तममध्याधमप्रकृतौ ॥ १६८ ____ 1 inserted from Amarusataka verse 64. 2 ABO "तां श्रममभ्यामप्र cf ना. शा. अ. ६. श्लो. ५२. 1 (G. 0. S.).
SR No.034222
Book TitleNrutyaratna Kosh Part 02
Original Sutra AuthorN/A
AuthorKumbhkarna Nrupati
PublisherRajasthan Purattvanveshan Mandir
Publication Year1889
Total Pages258
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy