________________
२१२ नृ० र० को०-उल्लास ४, परीक्षण ३ [चर्चरीनुस्यम्
घातभेदान् वितन्वन्त्यचारीभ्रमरिकादिभिः॥ ११६ चित्रैः सव्यापसव्येन मुहुर्मण्डलसंस्थया। लयतालानुगं यत्र प्रनृत्यन्ति वराङ्गनाः। तदुक्तं नृत्यतत्त्वज्ञैईण्डरासकनर्तक(? न )म् ॥
॥ इति दण्डरासकम् ॥ ४॥ द्विपद्या वर्णतालेन चर्या वा मनोहरैः। सलास्यैर्गतिभेदैश्च मण्डलीभूय सर्वशः॥ यत्र नार्यः प्रनृत्यन्ति प्राप्ते वासन्तिकोत्सवे ।
तालिकाभिरलं हृष्टा देशभूषाविभूषिता। 10 तदुक्तं चर्चरीनृत्यं रसरागलयानुगम् ॥ . ..
॥ इति चचरीनृत्यम् ॥५॥ यत्र सौराष्ट्रदेशीया नार्यो नृत्यन्ति सुन्दरम् । तत्तद्देशीयभूषाढ्या सिचयान्तावगुण्ठिताः ॥ मृदङ्गहारसुभगा देशकाकुभिरश्चितान् । रागेनेष्टेन गायन्त्यो दोहकान रसनिर्भरान् ॥ चारीभिर्धमरीभिश्च चरणैरुद्धतक्रियैः। ललितैः पदविन्यासैहस्तकैबहुभङ्गिभिः । यत्र तदोहकाख्यं स्थानर्तनं नर्तकप्रियम् ॥
॥ इति दोहकनृत्यम् ॥६॥ अन्येऽप्युत्प्रेक्षितुं शक्या भेदा देशीयनृत्यजाः। राजराजोपदेशेन खयमूह्या बुधैश्च ते ॥
॥ इति देशीनृत्यमेदाः ॥
[देशीनृत्यपरिभाषा । केचित् सालगसूडस्य भेदमन्यं प्रचक्षते। ध्रुवो मण्ठो 'रूपकं चाडतालों' यतिरेव च ॥ १२४ प्रतितालस्तथा चैकतालीत्येवं स सप्तभिः। तत्र कल्पस्तथा तालग्रहन्यासाभिधानको । यः पदादौ पदान्ते वा यतीतः स्पर्शरञ्जितः। स कल्पो भण्यते विद्भिः पदाधन्यस्य च ग्रहः ॥ १२॥ 1 80 मूडूपकं । 2 ABG तालौ।
15
26