________________
5
10
15
२०६
20
25
नु० १० को०- उल्लास ४, परीक्षण ३
किञ्चित् सौष्ठवमाधुर्यविलासं भावभाविता । कुरुते कथिता सा तु ढिल्लायी लास्यकोविदैः ॥ ॥ इति ढिल्लायी ॥ १२ ॥
*
लयतालानुगैर्यत्र शिरोभिः पञ्चभिर्नटी । विधुताकम्पितधुतपरिवाहित कम्पितैः ॥ चाय वा स्थानके वापि प्रेक्षकाणां मनो यदा । ततं कुरुते सोक्ता त्रिः कलिः कलिनोदिना ॥ ॥ इति त्रिकलितः ॥ १३ ॥
*
यत्र नृत्यानुगं गीतं नाट्यं च लयसुन्दरम् । पश्यन्ती हर्षमासाद्य पुष्यतीव कलाङ्कुरान् । स्वभावं सालसं नृत्ये स भावो भावनोदितः ॥ ॥ इति भावः ॥ १४ ॥
*
अग्राम्यं सुन्दरं नानादेशरीतिसमन्वितम् । तत्तदेशानुसारेण देशीकारं तु नर्तनम् ॥
॥ इती देशीकारम् ॥ १५ ॥
*
रेखासौष्ठवसंयुक्तं हस्तकानुगदृष्टिकम् । नायकेच्छानुगं नृत्यं निजापणमिति स्मृतम् ॥ ॥ इति निजापणम् ॥ १६ ॥
*
पूर्वोत्तरार्ध योदेहे चापवल्ललितानतिः । तालमानसमायुक्तो सोऽङ्गहारः स्मृतो बुधैः ॥ ॥ इति अङ्गहारः ॥ १७ ॥
*
हस्ताद्यङ्गक्रियायोगादभ्यस्खा ( ?स्ता) दन्य एव यः । कोsप्यपूर्वी गुणः सूक्ष्मो लयन्त्रितयपेशलः । नानाभावयुतस्तज्ज्ञैर्मन इत्यभिधीयते ॥
॥ इति मनः ॥ १८ ॥
*
कटाक्षौ यत्र नर्त्तक्याः सोत्तरङ्गौ स्वभावतः । नानाभावालिङ्गिताङ्गी नृत्ये ठेवेति कीर्त्तिता ॥
॥ इति ठेवा ॥ १९ ॥
*
[त्रिकलितः
५७
५८
५९
ဝ
६१
६२
६३
६४
६५