SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ 5 10 15 २०६ 20 25 नु० १० को०- उल्लास ४, परीक्षण ३ किञ्चित् सौष्ठवमाधुर्यविलासं भावभाविता । कुरुते कथिता सा तु ढिल्लायी लास्यकोविदैः ॥ ॥ इति ढिल्लायी ॥ १२ ॥ * लयतालानुगैर्यत्र शिरोभिः पञ्चभिर्नटी । विधुताकम्पितधुतपरिवाहित कम्पितैः ॥ चाय वा स्थानके वापि प्रेक्षकाणां मनो यदा । ततं कुरुते सोक्ता त्रिः कलिः कलिनोदिना ॥ ॥ इति त्रिकलितः ॥ १३ ॥ * यत्र नृत्यानुगं गीतं नाट्यं च लयसुन्दरम् । पश्यन्ती हर्षमासाद्य पुष्यतीव कलाङ्कुरान् । स्वभावं सालसं नृत्ये स भावो भावनोदितः ॥ ॥ इति भावः ॥ १४ ॥ * अग्राम्यं सुन्दरं नानादेशरीतिसमन्वितम् । तत्तदेशानुसारेण देशीकारं तु नर्तनम् ॥ ॥ इती देशीकारम् ॥ १५ ॥ * रेखासौष्ठवसंयुक्तं हस्तकानुगदृष्टिकम् । नायकेच्छानुगं नृत्यं निजापणमिति स्मृतम् ॥ ॥ इति निजापणम् ॥ १६ ॥ * पूर्वोत्तरार्ध योदेहे चापवल्ललितानतिः । तालमानसमायुक्तो सोऽङ्गहारः स्मृतो बुधैः ॥ ॥ इति अङ्गहारः ॥ १७ ॥ * हस्ताद्यङ्गक्रियायोगादभ्यस्खा ( ?स्ता) दन्य एव यः । कोsप्यपूर्वी गुणः सूक्ष्मो लयन्त्रितयपेशलः । नानाभावयुतस्तज्ज्ञैर्मन इत्यभिधीयते ॥ ॥ इति मनः ॥ १८ ॥ * कटाक्षौ यत्र नर्त्तक्याः सोत्तरङ्गौ स्वभावतः । नानाभावालिङ्गिताङ्गी नृत्ये ठेवेति कीर्त्तिता ॥ ॥ इति ठेवा ॥ १९ ॥ * [त्रिकलितः ५७ ५८ ५९ ဝ ६१ ६२ ६३ ६४ ६५
SR No.034222
Book TitleNrutyaratna Kosh Part 02
Original Sutra AuthorN/A
AuthorKumbhkarna Nrupati
PublisherRajasthan Purattvanveshan Mandir
Publication Year1889
Total Pages258
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy