________________
वैमाविकम्] नृ०र० को०-उल्लास ४, परीक्षण ३
२०३ वाण्यामन्यभृतां तथा च धरणीं श्रोण्या मियं भामिनी सृष्टिर्मन्मथनिर्मिता रसमयी बाभाति भूमण्डले ॥ ३१
॥ इति उत्तमोत्तमकम् ॥ १० ॥ कान्ते खमोपलब्धेऽपि यत्र कामवशं गता। विभावान् विविधान् यत्र कुर्याद्वैता(भा)विकं हि तत्॥ ३२० यथाअद्याकर्णय नैशिकं सखि मया कान्तश्चिरं प्रोषितो
नेत्रा(?निद्रा)मुद्रितनेत्रयापि शयने साक्षादिवावेक्षितः। मायासङ्गमभङ्गभी रुतरयेवोन्मज्य लज्जाजलात्
कण्ठग्राहमनन्दितः परिवृतःप्रोल्लासितोमोदितः॥ ३३10 उचति(?उचित) माचरितं मम निद्रया शशिशरीरसमाहितमुद्रया। अथ सजातजनाकथितः पतिः परपुरादपहृत्य समर्पितः॥ ३४
॥ इति वैभाविकम् ॥ ११॥ आकारमपि कान्तस्य पश्यन्ती कामपीडिता। यन्त्र खिद्यति दुश्चित्ता प्रिया चित्रपदं हि तत् ॥ ३५० यथाकान्तं चित्रपदे(?टे) विलिख्य विदधे यावत्तवालापनं
लब्धो जीवन वासरैः कतिपयैस्त्यक्ष्यामि न त्वामिति । तावन्मजन (?द) नल्पबाष्पसलिले संभिन्नभिन्नाक्षरम्
क्षे(?खे)दखेदकपाटकोटिघटितं कण्ठे विशीर्ष(?ण) वचः॥३६ 20 मया सखि विलोकितो रमणसन्निवेशं वहन् - इतो विषमसायकः कचन शिल्पिना कल्पितः। ततः स मयि रोषवानथ विभाव्यमानोऽथ वा महेशकृतिरीदृशी विरहितो(?ता) मोहिनी जृम्भते ॥ ३७
___॥ इति चित्रपदम् ॥ १२॥ ॥ इति द्वादशमार्गलास्याङ्गानि ॥
[देशी लास्याङ्गानि ] सौष्ठवं स्थापना तालो लढिश्चालिश्चलाचलिः ।
सुकलासं थरहरं किंतूल्लासं उरोङ्गणम् ॥ ___ 1 AB श्रोग्यां । 2AB भावाति । 3 AB0 °भङ्गमभीरु। 4 ABC अथ सजनजनाकथितः पतिः। 5 ABO अकार। 6 B0 स्थापयेना।