SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ 10 15 82 25 २०२ नृ० ० को ० - उल्लास ४, परीक्षण ३ ता (भा)ले लक्तकमञ्जिताधरमुरः कर्पूरमुद्रं वहन निःशङ्कं पतिरभ्युपैति वियति प्रत्यग्रसूर्योदये । . चिन्ता सागरसंनिमग्नमनसा नीता मया यामिनी किं कुर्वे सखि कैतवं कलयता मुग्धामुना वञ्चिता ॥ ॥ इत्यासीनम् ॥ ७ ॥ यथा यथा * यत्र पाठ्यं विना नाट्यं भाषा सैन्धवदेशजा । पात्रमुत्समयं यत्र तत् सैन्धवमिहोदितम् ॥ ॥ इति सैन्धवम् ॥ ८ ॥ * साधिक्षेपपदं यत्र स विचिन्त्रार्थगीतकम् । प्रसादकं मर्षितस्येत्युक्तप्रत्युक्तकं मतम् ॥ प्राप्तो वसन्तसमयः समयानभिज्ञ रोषं परित्यज भजख मयि प्रसादम् । उत्तुङ्गपीवर कुचद्वय भूरिभारा माराधितोऽपि न हि रक्षितुमीहसे माम् ॥ उदेति हिमदीधितिर्वहति गन्धहारी हरिअरन कुमुदकानने [स्मरपयोनिधिर्वर्धते । इमं समय मुल्बणं परिकलय्य मां व्याकुलां प्रसीद चरणानतां कठिन कातरां पालय । ॥ इति उक्तप्रत्युक्तम् ॥ ९ ॥ [सैन्धवम् यत्राभिनयबाहुल्यं नानाभावमनोहरम् । वाक्यं नैकरसं चित्रमुत्तमोत्तमके भवेत् ॥ सहर्षमवलोकनं विहित भीतमालिङ्गनं सरोषमपि भाषणं सजललोचनं रोदनम् । इति प्रथमसंगमे चतुर चित्तचेतोहरो विचित्ररससंकरो जयति कोऽपि वामवः ॥ वेषे लेप्यनितम्बिनीमनुहरत्यम्भोजिनीं नेत्रयोः भ्रूभङ्गे स्मरकार्मुकं कुचयुगे तत् कुम्भिकुम्भद्वयम् । 1 ABO रोचनं । 2 ABC repeat चित्त । २४ २६ 33 २८ २९
SR No.034222
Book TitleNrutyaratna Kosh Part 02
Original Sutra AuthorN/A
AuthorKumbhkarna Nrupati
PublisherRajasthan Purattvanveshan Mandir
Publication Year1889
Total Pages258
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy