________________
पुष्पमण्डिका] नृ० र० को०-उल्लास ४, परीक्षण ३ कुचोनमनचातुरीचलितकचुलीवन्धया,
कपोलपुलकावलीकलितयाऽऽयतापाङ्गया। विमोटनविवर्त्तने विदितसन्धया संगमे त्वयाभिलषिते कथं सुमुखि मानमालम्बते(से)॥
॥ इति त्रिमूढम् ॥ ३॥
१६
*
i
नर्तक्या विविधं यत्र गीतं वाद्यं च नर्तनम् । नमो(?मनोवाकायचेष्टाभिहीनं स्यात् पुष्पमण्डिका ॥ १७
[॥ इति पुष्पमण्डिका । ४॥] चन्द्रिकातपसंतप्तास्त्यक्तलज्जाः सुलोचनाः ।
प्रियान् कृतापराधान् वै यान्ति प्रच्छेदकस्तु सः॥ १८० यथा
सखि स्फुरति यामिनी शशिनमुन्नमय्यांशुभिः __ ज्वलद्भिरिव मामयं स्पृशति मानमुन्मूलयन् । अतो विगतलजया सुरतसंगरे सज्जया __ ममापि विदितागसं प्रियमुपासितुं गम्यते ॥ असौ हरिणलाञ्छनच्छलविकाशिहव्याशनो
वा(?व )नान्तरमिवान्तरं मम विलीलमा(नतामं?)गति । अतोऽन्यवनितारतं रमणमप्रियेऽपि स्थितम् व्रजामि सखि रोधिनीमपनयामि लज्जामपि ॥
॥ इति प्रच्छेदकः ॥५॥ यत्रासने सुखासीनास्तव्यांद्यातोद्यवादने । गायन्ति गायकाः खैरमाहुः शेषपदं हि तत् ॥
॥ इति शेषपदम् ॥ ६॥ चिन्ताशोकाकुलत्वेन वाक्ये च (?चा)न्तिनयेऽपि च ।
विमूढाः खण्डिताः कान्तास्तदासीनमिहोच्यते ॥ . २२ 25 यथा
प्रसरति दिनमणितेजसि विगलति तमसि प्रकाशिते नभसि। अपनीताधररागं पश्य वयस्य ममागते रमणम् ॥ २३ 1 ABO त्वयमि।
२६ नृ०रा०