SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ समास नृ० र० को०-उल्लास ४, परीक्षण १ पुरतः पृष्ठतश्चैव व्युत्क्रमक्रमयोगतः। वामदक्षिणयोर्नृत्यं चतुर्धा यत्र जायते । मण्डूकस्य तदा भेदश्चतुर्थः कीर्तितो बुधैः॥ [॥४॥] ॥ इति मंडूककलासमेदचतुष्टयम् ॥ 10 [हंसकलासाः।] ललितैश्चरणन्यासैर्यत्र हंसीव हस्तकौ । हंसास्यौ संविधायाथ विचित्रगतिपेशलम् ॥ यत्र नृत्यति स प्रोक्तः कलासो हंससंज्ञकः। । मकरं वक्षपार्श्वस्थं पताकं वामहस्तकम्। । .. पुरतो यत्र हंसीव याया दः स आदिमः॥ . . [॥१॥] . मुकुलं हस्तमारभ्य पादाभ्यां पृष्ठतो व्रजेत् । 18 विचित्रलास्यभेदज्ञा हंसीवासौ द्वितीयकः॥ [॥२॥] हस्तं हंसास्यमाधाय पार्श्वयोर्ललितां गतिम् । ... आलापवर्णतालानां क्रमतो यत्र नृत्यति । हंसीवासौ तृतीयोऽयं भेदः प्रोक्तः पुरातनैः॥ [॥३॥] ॥ इति हंसकलासत्रयम्॥ ॥ इति द्वाविंशतिकलासकरणानि ॥ [उपाध्यायलक्षणम् ।] अथोपाध्यायलक्षणम्- रूपखी निजसंप्रदायधिषणो मोक्षग्रहज्ञः क्षमी' मेधावान् ध्वनितत्त्ववित्सुनिपुणस्ताले लये कोविदः । शिष्यं शिक्षयितुं नवीनरचनावाद्यप्रवन्धे सुधीः उद्रेत्ताऽखिलनृत्यभङ्गिभणिते व्यागमे पारगः॥ स्थायानामधिकोनतासुकुशलो माधुर्यवित्सुध्वने । वायेज्थो मुखवायजे निपुणधीः स्यामृत्यगीतादिनः । 1 30 क्षौ । 2 ABO सुर्वने. Kumbha in भ० को. सुध्वने पृ. ८०६, १ 30
SR No.034222
Book TitleNrutyaratna Kosh Part 02
Original Sutra AuthorN/A
AuthorKumbhkarna Nrupati
PublisherRajasthan Purattvanveshan Mandir
Publication Year1889
Total Pages258
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy