________________
समास
नृ० र० को०-उल्लास ४, परीक्षण १ पुरतः पृष्ठतश्चैव व्युत्क्रमक्रमयोगतः। वामदक्षिणयोर्नृत्यं चतुर्धा यत्र जायते । मण्डूकस्य तदा भेदश्चतुर्थः कीर्तितो बुधैः॥
[॥४॥] ॥ इति मंडूककलासमेदचतुष्टयम् ॥
10
[हंसकलासाः।] ललितैश्चरणन्यासैर्यत्र हंसीव हस्तकौ । हंसास्यौ संविधायाथ विचित्रगतिपेशलम् ॥ यत्र नृत्यति स प्रोक्तः कलासो हंससंज्ञकः। । मकरं वक्षपार्श्वस्थं पताकं वामहस्तकम्। । .. पुरतो यत्र हंसीव याया दः स आदिमः॥ .
. [॥१॥] . मुकुलं हस्तमारभ्य पादाभ्यां पृष्ठतो व्रजेत् । 18 विचित्रलास्यभेदज्ञा हंसीवासौ द्वितीयकः॥
[॥२॥] हस्तं हंसास्यमाधाय पार्श्वयोर्ललितां गतिम् । ... आलापवर्णतालानां क्रमतो यत्र नृत्यति । हंसीवासौ तृतीयोऽयं भेदः प्रोक्तः पुरातनैः॥
[॥३॥] ॥ इति हंसकलासत्रयम्॥ ॥ इति द्वाविंशतिकलासकरणानि ॥
[उपाध्यायलक्षणम् ।]
अथोपाध्यायलक्षणम्- रूपखी निजसंप्रदायधिषणो मोक्षग्रहज्ञः क्षमी'
मेधावान् ध्वनितत्त्ववित्सुनिपुणस्ताले लये कोविदः । शिष्यं शिक्षयितुं नवीनरचनावाद्यप्रवन्धे सुधीः
उद्रेत्ताऽखिलनृत्यभङ्गिभणिते व्यागमे पारगः॥ स्थायानामधिकोनतासुकुशलो माधुर्यवित्सुध्वने ।
वायेज्थो मुखवायजे निपुणधीः स्यामृत्यगीतादिनः । 1 30 क्षौ । 2 ABO सुर्वने. Kumbha in भ० को. सुध्वने पृ. ८०६,
१
30