________________
गतिमण्डल] नु०र० को उल्लास ३, परीक्षण ३
'मण्डलखस्तिकं छि] निवेशा(शो)न्मत्तके ततः। उद्धहितं मतल्लिः स्यादाक्षिप्तमतः परम् । उरोमण्डलकं चाष्टगतिमण्डलसंज्ञके ॥
॥इति गतिमण्डलः ॥३॥ अपविद्ध कटिच्छिन्नं सूचीविद्धमथो करौं । उद्वेष्टितौ ततश्चारी बद्धा च वलितं त्रिकम् ॥ ऊरूवृत्तं च करणमुरोमण्डलकं तथा । पश्चैव करणानि स्युरन्तिमेन सहात्र तु॥
॥ इत्यपविद्धः॥४॥
विष्कुम्भे नवकं ज्ञेयं निकुद [च निकुश्चितम् । अश्चितं च क्रमादूरू वृत्तमर्धनिकुट्टकम् ॥ भुजङ्गात्रासितं का? हस्तावुद्वेष्टितौ ततः। भ्रमरं करिहस्तं चेत्येभिलक्षणगैः क्रमात् ॥
॥ इति विष्कुम्भः ॥५॥ पञ्चैवोहिते तानि निकुटाख्यमतः परम् । स्थादुरोमण्डलं चैव नितम्ब करिहस्तकम् ॥
॥ इत्युद्धट्टितः॥६॥ आक्षिप्तरेचिते कार्यमाद्यं स्वस्तिकरेचितम् । पृष्ठखस्तिकसंज्ञं तु दिक्खस्तिकमतः परम् ॥ कटीसमं चूर्णितं च भ्रमरं च ततः परम् । स्यावृश्चिकरेचितं च ततः पार्श्वनिकुद्दकम् ॥ उरोमण्डलसंज्ञं च संनतं च ततः परम् । सिंहाकर्षितकं नागापसर्पितसमाह्वयम् ॥ अत्र वक्षःखस्तिकं च वैकल्पिकमुदीरितम् । दण्डपक्षं च करणं ललाटतिलकं ततः॥
- ६२७
1 मण्डलस्वस्तिकादूर्ध्वं निवेशोन्मत्तसं झिके । उद्घटिताख्यं मत्तल्लिः स्यादामितमृतः परम् ॥ उरोमण्डलकं छिन्नं कठ्यादिगतिमण्डले । इत्यष्टौ करणानि सरिति निःशङ्कभाषितम् ॥ सं. र. अ.७ श्लो. ८४३-४४. 2 ABO चाथ । 3 ।' 4 c उद्वेष्टितो। 5 AB ललितं। 6 ABO °रूद्वर्त्त । 7 B0 चार्य। ..!
२३ नृ० रन