SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ [ी . नृ० २० को०-उल्लास ३, परीक्षण ३ द्वि[:] कृत्वालातकाक्षिप्ते उरोमण्डलकं तथा। .... अष्टभिः करणैरत्रालीढः सकरिहस्तकैः॥ ॥ इत्यालीढः ॥ १३॥ नूपुरं भ्रमरं कृत्वा व्यंसितालाताके तथा । नितम्बसूचिसंज्ञं वाच्छुरिते कर(?रि)हस्तकम् । अष्टभिः करणैरस्मिन् लक्ष्म प्रोक्तं मनीषिभिः ॥ ॥ इत्याच्छुरितः ॥ १४ ॥ ..पार्श्वच्छेदे च करणं कुर्याद्वृश्चिककुहितम् । ऊर्ध्वजानु तथाक्षिप्त खस्तिकं च ततः परम् ॥ परिवर्त्य त्रिकं चोरोमण्डलं च नितम्बकम् । करिहस्तेन सहितं करणाष्टकमीरितम् ॥ ॥ इति पार्श्वच्छेदः ॥ १५ ॥ अर्धसूचि तु वामाङ्गे विद्युद्धान्तं च दक्षिणे । पुनरंसे विपर्यासाद् द्वयं छिन्नं ततः परम् ॥ अतिक्रान्तं वामतोऽथ लतावृश्चिकसंज्ञकम् । अष्टभिः करणैरेष विद्युद्धान्तः प्रकीर्तितः॥ ॥ इति विद्युद्भान्तः ॥१६॥ ॥ इति चतुरस्रमानेन षोडशाङ्गहाराः ॥ [त्र्यसमानेनाङ्गहाराः।] 20 अथ त्र्यरेण मानेन षोडशान्यान् प्रचक्ष्महे । निकुहार्धनिकुट्टे च भुजङ्गवासितं तथा ॥ सतोऽपि करणं कार्य भुजङ्गन्नस्तरेचितम् । आक्षिप्तोरोमण्डले च क्रमात् कृत्वा लताकरम् । . विष्कुम्भापसृते ज्ञेयं करणानां तु सप्तकम् ॥ ॥ इति विष्कुम्भापसृतः॥१॥ मतल्लि गण्डसूचि स्याल्लीनं चाप्यपविद्धकम् । चत्वारि द्रुतमानेन तलसंस्फोटितं ततः। करिहस्तं च सप्त स्युर्मत्तस्खलितसंज्ञके ॥ ॥ इति मत्तस्खलितः॥२॥
SR No.034222
Book TitleNrutyaratna Kosh Part 02
Original Sutra AuthorN/A
AuthorKumbhkarna Nrupati
PublisherRajasthan Purattvanveshan Mandir
Publication Year1889
Total Pages258
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy