________________
नृ० १० को ० -उल्लास ३, परीक्षण २
वैष्णवं स्थानकं कृत्वा तिष्ठेत् सव्याङ्क्षिणा ततः । देहं भ्रामयतस्तिर्यगलगभ्रमरी भवेत् ॥ ॥ इत्यलगभ्रमरी ॥ ३२ ॥
2:
अणभ्रमरी ]
*
खण्ड सूच्या भ्रमाच्चक्रवच्चक्रभ्रमरी भवेत् ॥ ॥ इति चक्रभम्ररी ॥ ३३ ॥
देहस्य तिर्यग् भ्रमणात् समपादादनन्तरम् । उचितभ्रमरी नाम ब्रूते शङ्करकिङ्करः ॥ ॥ इति उचितभ्रमरी ॥ ३४ ॥
*
सा शिरोभ्रमरी ज्ञेया शिरसैव भुवि स्थिता । पादावृवकृतौ विभ्रत् त्रिशो भ्रमणतो द्रुतम् ॥ ॥ इति शिरोभ्रमरी ॥ ३५ ॥
*
भ्रामं भ्रामं सकृत् प्राग्वद्यत्र हस्तघृतक्षिति | चतुर्द्दिक्चक्रमात्तिष्ठेत्तदा दिग्भ्रमरी मता ॥ ॥ इति दिग्भ्रमरी ॥ ३६ ॥
*
अन्येऽपि सन्ति भूयांसो भेदाः करणसंश्रयाः । स्वयं बुद्धिमतोद्यास्ते न प्रोक्ता विस्तराद्भिया ॥ उच्चैर्यदीयकरणानि मनोहराणि
तत्तत्खदेश ललनालपनेषु चित्रम् । तेन त्रिलोकपरितोषकराणि राज्ञा देशप्रसिद्ध करणानि विनिर्मितानि ॥
[ आनन्दसञ्जीवनाद् उद्धृतं भ्रमरीविषयकं प्रकरणम् । ] अथ आनन्दसंजीवनमध्यात्'
चारीहस्तकसङ्गात् करणानि विदुर्बुधाः । प्रभवन्ति भिदास्तेषां भेदास्ते रससंमिताः ॥ कचिच्चावशाना (? न्ना) म कचिद्धस्तकपूर्वकम् । प्रसादे क्रियमाणे स्यात् कर्तव्यं नाट्यपण्डितैः ॥
1 BG ॥ श्री ॥
२२ न०रन०
ZAR
४६
४७
४८०
५१२०
इति श्रीराजाधिराजश्रीकुम्भकर्ण महीमहेन्द्रेण विरचिते सङ्गीतराजे षोडशसाहरूयां सङ्गीतमीमांसायां नृत्यरत्नकोशे करणोल्ला से देशीकरणनिरूपणं नाम द्वितीयं परीक्षणं समाप्तम् ॥२॥
४९
५०
15
25