SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ स्खलितम्] नृ० र० को०-उल्लास ३, परीक्षण १ दोलापादस्य गमनागमने हंसपक्षकः। अन्वेत्यङ्गान्तरं यत्र स्खलितं तत् प्रकीर्तितम् ॥ ॥ इति स्खलितम् ॥ ८८ ॥ १५७ १५८ १५९० १६० अलातां चारिकां कृत्वा न्यस्येदद्धिं द्रुतं पुरः। चपेटवत् कृतो हस्तस्तथान्याङ्गविधानतः। सिंहविक्रीडितं नाम भवेद्रौद्गताविदम् ॥ ॥ इति सिंहविक्रीडितम् ॥ ८९ ॥ पद्मकोशौ[वोर्णनाभौ करावतिस्तु वृश्चिकः। प्राचौ भकत्वापरे पादे 'वृश्चिके तादृशौ पुनः । कृती सिंहाकर्षितकं सिंहाभिनयने मतम् ॥ ॥ इति सिंहाकर्षितम् ॥९०॥ जनितं चरणं कृत्वा ह्यरालं चालपल्लवम् । ललाटे हृत्पदेशे च हस्तावभिमुखाङ्गुली ॥ क्रमादुद्वेष्टितेन स्तो व्यावृत्त्या पार्श्वगौ ततः। परिवृत्त्यापवेष्टेन वक्षोदेशे च तादृशौ ॥ मिथोऽभिमुखतां प्राप्तौ निघीयेते यदा तदा। अवहित्थं बुधैः प्रोक्तं विनियोगोऽस्य कथ्यते। गोपनप्रायवाक्याथै केचिदन्ये प्रचक्षते ॥ ॥ इत्यवहित्थम् ॥ ९१ ॥ मण्डलस्थानके स्थित्वा निर्भुग्ने हृदये यदा। विन्यस्तो खटकावको निवेशं गजवाहने । ___॥इति निवेशम् ॥९२॥ एलकाक्रीडितौ पादौ हस्तौ खटकदोलको । वलितं सन्नतं गात्रमेलकाक्रीडितं तदा। अभिनेतव्यमेतेनाधमप्राणिप्रसर्पितम् ॥ ॥ इत्येलकाक्रीडितम् ॥ ९३ ॥ १६१1। * १९४३ * 1 of वृश्धिकोऽधिः पद्मकोशौ वोर्णनाभौ यदा करौ । सं. र. अ. श्लो. ७१८. 2 ABO मिशेवं। २१ .रा.
SR No.034222
Book TitleNrutyaratna Kosh Part 02
Original Sutra AuthorN/A
AuthorKumbhkarna Nrupati
PublisherRajasthan Purattvanveshan Mandir
Publication Year1889
Total Pages258
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy