________________
स्खलितम्] नृ० र० को०-उल्लास ३, परीक्षण १
दोलापादस्य गमनागमने हंसपक्षकः। अन्वेत्यङ्गान्तरं यत्र स्खलितं तत् प्रकीर्तितम् ॥
॥ इति स्खलितम् ॥ ८८ ॥
१५७
१५८
१५९०
१६०
अलातां चारिकां कृत्वा न्यस्येदद्धिं द्रुतं पुरः। चपेटवत् कृतो हस्तस्तथान्याङ्गविधानतः। सिंहविक्रीडितं नाम भवेद्रौद्गताविदम् ॥
॥ इति सिंहविक्रीडितम् ॥ ८९ ॥ पद्मकोशौ[वोर्णनाभौ करावतिस्तु वृश्चिकः। प्राचौ भकत्वापरे पादे 'वृश्चिके तादृशौ पुनः । कृती सिंहाकर्षितकं सिंहाभिनयने मतम् ॥
॥ इति सिंहाकर्षितम् ॥९०॥ जनितं चरणं कृत्वा ह्यरालं चालपल्लवम् । ललाटे हृत्पदेशे च हस्तावभिमुखाङ्गुली ॥ क्रमादुद्वेष्टितेन स्तो व्यावृत्त्या पार्श्वगौ ततः। परिवृत्त्यापवेष्टेन वक्षोदेशे च तादृशौ ॥ मिथोऽभिमुखतां प्राप्तौ निघीयेते यदा तदा। अवहित्थं बुधैः प्रोक्तं विनियोगोऽस्य कथ्यते। गोपनप्रायवाक्याथै केचिदन्ये प्रचक्षते ॥
॥ इत्यवहित्थम् ॥ ९१ ॥ मण्डलस्थानके स्थित्वा निर्भुग्ने हृदये यदा। विन्यस्तो खटकावको निवेशं गजवाहने ।
___॥इति निवेशम् ॥९२॥ एलकाक्रीडितौ पादौ हस्तौ खटकदोलको । वलितं सन्नतं गात्रमेलकाक्रीडितं तदा। अभिनेतव्यमेतेनाधमप्राणिप्रसर्पितम् ॥
॥ इत्येलकाक्रीडितम् ॥ ९३ ॥
१६१1।
*
१९४३
*
1 of वृश्धिकोऽधिः पद्मकोशौ वोर्णनाभौ यदा करौ । सं. र. अ. श्लो. ७१८. 2 ABO मिशेवं।
२१
.रा.