________________
*
कुचितम्] नु० २० को-उल्लास ३, परीक्षण १
वामपार्थेऽलपद्मः स्यादुत्तानो दक्षिणः करः। यवा तत् कुञ्चितं पादे सव्येऽग्रतलसंचरे। . आनन्दनिर्भरसुरानन्दाभिनयने मतम् ॥
॥ इति कुञ्चितम् ॥ ५९॥ पादमाक्षिप्तचारीकमाक्षिप्याक्षिप्य हस्तकौ । व्यावृत्तिपरिवृत्तिभ्यां ततो भ्रमरिकाविधौ । रेचितौ चेत् करौ स्यातां विवृत्तमुद्धते गमे ॥
॥ इति विवृत्तम् ॥ ६० ॥ पाणिंखस्तिकयुक्त्याऽदः सूचीपादेन जायते । निवर्तते विवृत्याथ प्रत्यावृत्याथ पार्श्वतः॥. त्रिकं स्याद्विनतं चारी बद्धा पाणी द्रुतभ्रमौ । यत्र तद्विनिवृत्तं स्यात्तदुद्धतपरिक्रमे ॥
॥ इति विनिवृत्तम् ॥ ६१ ॥ पार्धाकान्ताहचार्या वै कुर्यात् पादानुगौ करौ । पार्श्वकान्तं तदा यद्वाभिनेयवशगौ करौ। परिक्रमेऽतिरौद्रस्य भीमसेनादिकस्य तत् ॥
॥ इति पार्श्वक्रान्तम् ॥ ६ ॥ एकस्याङ्के पार्णिभागे समुन्नततरः परम् ।
कुश्चितश्चेद् द्वितीयः स्यात् खटकाख्यस्य मध्यमा ॥ . वक्राङ्गुली तिलकयेल्ललाटं तनिशुम्भितम् । अथवा हस्तकोऽत्र स्यादृश्चिकोऽत्र महेश्वरः। अभिनेय इति प्राहुर्नृत्यशास्त्रविशारदाः ॥
॥ इति निशुम्भितम् ॥ ६३ ॥ चतुर्दिकं शिरक्षेत्रे पृष्ठतो भ्रामितं द्रुतम् । भ्रामयेचरणं चेत् स्यात् विद्युद्धान्तं तदाद्भुतम् । एतदप्यौद्धते प्रोक्तं नृत्यविद्भिः परिक्रमे ॥
॥ इति विद्युद्धान्तम् ॥ ६४ ॥ अतिक्रान्ताख्यचारीकमनिमग्रे प्रसारयेत्। .... चेत् प्रयोगानुगौ हस्तावतिकान्तं तदोच्यते ॥
॥ इत्यतिक्रान्तम् ॥ ६५ ॥
15
*
20
-
1 ABO इत्यभिक्रान्तम् ।