________________
[आदित
नृ० र० को०-उल्लास ३, परीक्षण १ विधायाक्षिप्तिकां चारी क्षिप्यते खटकामुखः। . चतुरो वा तदाक्षिप्तं विदूषकपरिक्रमे ॥
॥ इत्याक्षिप्तम् ॥५१॥ वामस्याओं कनिष्ठायाः समीपे स्यात् प्रसारितः । तदैव स्तन्धबाहुः सन् वामः स्यादलपल्लवः ॥ वामेतरः करः किश्चित् प्रसृताग्रोऽर्गलं तथा। परिक्रमेऽङ्गादादीनां विनियोगोऽस्य कीर्तितः॥
॥ इत्यर्गलम् ॥ ५२॥ चरणो वृश्चिको यत्र स्वस्तिको रेचितौ करौ । 10 विच्युतौ च तदाकाशयाने वृश्चिकरेचितम् ॥
॥ इति वृश्चिकरेचितम् ॥ ५३॥ बद्धामथ स्थितावर्ती चारों कृत्वा करौ यदि। - उरोमण्डलिनौ कुर्यात्तदुरोमण्डलं मतम् ॥
॥ इत्युरोमण्डलम् ॥ ५४॥ चारी चापगतिर्यत्र दोलाख्यौ च यदा करौ ।
उद्वेष्टितौ ततश्चापवेष्टितौ च क्रमाद्यदा। .:: तदावर्त भवेदेतत् साध्वसादपसर्पणे ॥
॥ इत्यावर्तम् ॥ ५५॥ ऊर्ध्वाङ्गुलितलः पाद ऊर्ध्वपार्श्वे प्रसारितः। तदप्रपृष्ठतः कार्यमेवमङ्गान्तरेऽपि चेत् । सूत्रधारगतावेतदुक्तं तलविलासितम् ॥
॥ इति तलविलासितम् ॥५६॥ वृश्चिकाङ्ग्रेर्यदाङ्गुष्ठो ललाटे तिलकं लिखेत् । तदा ललाटतिलकं विद्याधरगतौ स्मृतम् ॥
॥ इति ललाटतिलकम् ॥ ५७ ॥ ऊर्ध्वजानुं विधायाथ दोलापादां यदाचरेत् । दोलापादौ करौ यत्र दोलापादं तदेरितम् ॥
॥ इति दोलापादम् ॥ ५८॥
।
25
-
-
1 B0 यदेरितम्।