________________
[पूर्षित
नृ०२० को०-उल्लास ३, परीक्षण १ पार्थक्षेत्राभाम्यमाणे ऊर्ध्व व्यावर्तनेन तु । .' परिवर्तनतोऽधश्च करे चरणयोः पुनः॥
जवास्वस्तिकतः पश्चादपक्रान्तां विहाय च । तहिक्स्थे चरणे वामः करो दोलाभिधो यदा। करणं घूर्णितं प्रोक्तं तदा नृत्यविशारदैः ॥
॥ इति घूर्णितम् ॥ २५॥
मण्डलं स्थानकं कृत्वा हृदिस्थं खटकामुखम् । सूचीमुखं चापसार्य यदा तस्यान्तिके नयेत् ॥
उद्घटितोऽङ्गिपार्श्व च सततं त्वपसारणे।। 10 तदोर्ध्वरेचितं प्रोक्तमसमञ्जसचेष्टने ॥
॥ इत्यर्धरेचितम् ॥ २६॥ चरण कुश्चितं कृत्वोर्ध्वजार्नु चारिकां यदा। १. कृत्वा तदिग्भवं हस्तमलपद्मं विधाय वा ॥ । अरालं चोर्चवदनं पक्षे वश्चितकं तथा ।
कृत्वा जानु स्तनक्षेत्रे नीत्वा हस्तस्तथापरः। खटकाख्यस्तदेवोर्ध्वजानुसंज्ञं प्रजायते ॥
॥ इत्यू जानु ॥ २७ ॥ रेधितो यत्र वामः स्यात् करः कव्यामथेतरः। पादावुपेतापमृतौ तदा करणमीरितम् । अर्धमत्तल्लिसंज्ञं च नियुक्तं तरुणे मदे ॥
॥ इत्यर्धमत्तल्लि ॥ २८ ॥ रेचितो दक्षिणो हस्तः पादः सव्यो निकुट्टितः। दोला चैव भवेद्वामस्तद्रेचकनिकुट्टितम् ।।
॥ इति रेचकनिकुट्टितम् ॥ २९॥ गुल्फी च खस्तिकीकृत्य पादौ यत्रापसर्पयेत् । ___ करयोर्युगपद्यत्रोद्वेष्टनं चापवेष्टनम् । एवं मुहुर्मुहुर्यत्र तन्मत्तल्लि मदे स्मृतम् ॥
॥ इति मत्तल्लि ॥ ३०॥