________________
5
I
10
15
20
25
नृ० १० को उल्लास १, परीक्षण १ सविलासं तथा हस्ते तिर्यक् संप्रसृते क्रमात् । युगपद्वा तदा दण्डपक्षी हस्तौ प्रकीर्तितौ ॥ इति दण्डपक्षौ ॥ २० ॥
*
varat त्रिपताकौ वा तिर्यगूर्ध्वं कृतौ करौ । प्रागघोग्रौ कटिक्षेत्रे स्थिती न्यक्कृतकूर्परी । हस्तौ गरुडपक्षौ तौ गरुडेशगणोदितौ ॥ ॥ इति गरुडपक्षौ ॥ २१ ॥
[ गरुडपक्षादयः
तावेव पार्श्वविन्यस्तौ 'पताकाकारमागतौ । अन्योन्याभिमुखौ सन्तौ पार्श्वमण्डलिनौ मतौ ॥ आविद्वनामितभुजौ केचिदाहुः खपार्श्वयोः । कक्षावर्तनिकेऽन्ये तौ नृत्यज्ञाः संप्रचक्षते ॥ इति पार्श्वमण्डलिनौ ॥ २३ ॥
अरालौ हंसपक्षी वा वक्षोदेशाल्ललाटगी | तत्रस्थावप्य (?स्थौ प्राप्य) वा भालपार्श्वयोः समुपागतौ ॥ ७३४ मण्डलावृत्तिवितता उर्ध्वमण्डलिनौ करौ । ललादप्राप्तिपर्यन्तं भ्रमणं केचिचिरे । चक्रवर्तनिका संज्ञावेतौ नृत्यविदां मते ॥ ॥ इत्यूर्ध्वमण्डलिनौ' ॥ २२ ॥
*
*
हंसपक्षावराली वा हृदयक्षेत्रमागतौ । युगपत्करणे कृत्वोद्वेष्टितं वापवेष्टितम् ॥ वक्षसः स्वस्वपार्श्वस्थौ भ्रान्त्वा मण्डलवत् क्रमात् । वक्षःस्थौ वा क्रमादेतौ उरोमण्डलिनौ मतौ । उरोवर्तनिके त्वेतौ नृत्यविद्भिः प्रकीर्तितौ ॥ इत्युरोमण्डलिनौ ॥ २४ ॥
*
अभ्यासात् युगपद्वेति वक्षस्युत्तानितः करः । एकोऽन्यः प्रसृतः पार्श्वे तयोर्वक्षः स्थितः करः ॥ व्यावर्तितेनालपद्मीभवन् पार्श्व व्रजन् करः । मण्डलाकृतिरन्यश्चोद्वे[ष्टि ] तेन प्रसारितः ॥
७३२
७३३
७३५
: ७३६
७३७
७३८
७३९
७४०
७४१
1 BO हस्तति । 2 ABC ° वर्तिनका । 3 ABC एतोनृ । 4 ABU °लिगौ । 5 ABO
एताकार' ।