SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ 5 I 10 15 20 25 नृ० १० को उल्लास १, परीक्षण १ सविलासं तथा हस्ते तिर्यक् संप्रसृते क्रमात् । युगपद्वा तदा दण्डपक्षी हस्तौ प्रकीर्तितौ ॥ इति दण्डपक्षौ ॥ २० ॥ * varat त्रिपताकौ वा तिर्यगूर्ध्वं कृतौ करौ । प्रागघोग्रौ कटिक्षेत्रे स्थिती न्यक्कृतकूर्परी । हस्तौ गरुडपक्षौ तौ गरुडेशगणोदितौ ॥ ॥ इति गरुडपक्षौ ॥ २१ ॥ [ गरुडपक्षादयः तावेव पार्श्वविन्यस्तौ 'पताकाकारमागतौ । अन्योन्याभिमुखौ सन्तौ पार्श्वमण्डलिनौ मतौ ॥ आविद्वनामितभुजौ केचिदाहुः खपार्श्वयोः । कक्षावर्तनिकेऽन्ये तौ नृत्यज्ञाः संप्रचक्षते ॥ इति पार्श्वमण्डलिनौ ॥ २३ ॥ अरालौ हंसपक्षी वा वक्षोदेशाल्ललाटगी | तत्रस्थावप्य (?स्थौ प्राप्य) वा भालपार्श्वयोः समुपागतौ ॥ ७३४ मण्डलावृत्तिवितता उर्ध्वमण्डलिनौ करौ । ललादप्राप्तिपर्यन्तं भ्रमणं केचिचिरे । चक्रवर्तनिका संज्ञावेतौ नृत्यविदां मते ॥ ॥ इत्यूर्ध्वमण्डलिनौ' ॥ २२ ॥ * * हंसपक्षावराली वा हृदयक्षेत्रमागतौ । युगपत्करणे कृत्वोद्वेष्टितं वापवेष्टितम् ॥ वक्षसः स्वस्वपार्श्वस्थौ भ्रान्त्वा मण्डलवत् क्रमात् । वक्षःस्थौ वा क्रमादेतौ उरोमण्डलिनौ मतौ । उरोवर्तनिके त्वेतौ नृत्यविद्भिः प्रकीर्तितौ ॥ इत्युरोमण्डलिनौ ॥ २४ ॥ * अभ्यासात् युगपद्वेति वक्षस्युत्तानितः करः । एकोऽन्यः प्रसृतः पार्श्वे तयोर्वक्षः स्थितः करः ॥ व्यावर्तितेनालपद्मीभवन् पार्श्व व्रजन् करः । मण्डलाकृतिरन्यश्चोद्वे[ष्टि ] तेन प्रसारितः ॥ ७३२ ७३३ ७३५ : ७३६ ७३७ ७३८ ७३९ ७४० ७४१ 1 BO हस्तति । 2 ABC ° वर्तिनका । 3 ABC एतोनृ । 4 ABU °लिगौ । 5 ABO एताकार' ।
SR No.034221
Book TitleNrutyaratna Kosh Part 01
Original Sutra AuthorN/A
AuthorKumbhkarna Nrupati
PublisherRajasthan Purattvanveshan Mandir
Publication Year1957
Total Pages166
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy