________________
४७९
४७६
४७८
10
आशिकमृत्याने शिरोमेदाः] नृ०० को-उल्लास है, परीक्षण
निहञ्चितं परावृत्तं परिवाहितमजितम्। एवं स्युः शिरसो भेदाः समाने च चतुर्दश। समं खभावाभिनये खभावावस्थितं मतम् । 'इदं पूजाजपध्यानखामिसेवादिषु स्मृतम् ॥
॥ इति समम् ॥१॥ क्रमेण तिर्यग्नमितं शनैरुक्तं धुतं शिरः। प्रतिषेधेऽनीप्सिते च विषादे विस्मये तथा ॥ शून्यतायामनाश्वासे पार्श्वदेशावलोकने । अत्रैवान्तर्गतं ज्ञेयं शिरः पार्श्वविलोकितम् ॥
॥ इति धुतम् ॥२॥ धुतमेव भवेच्छीघ्रभ्रमणाद्विधुतं शिरः। शीतार्ते ज्वरिते भीते सद्यः पीतासवे भवेत् ॥
इति विधुतम् ॥ ३॥ तिर्यगई सकृनीतमापूतं कीर्तितं शिरः। गर्वेण भुजवीक्षायां पार्श्वस्थस्योर्ध्ववीक्षणे ॥ शक्तोऽस्मीत्यभिमाने ष तथाङ्गीकारकर्मणि। इहैवोद्वाहितं ज्ञेयमन्ततं विपश्चिता ॥
॥ इत्याधूतम् ॥ ४॥ अधस्तात् सकृवानीतमवधूतमिहोच्यते । स्थित्यर्थे देशनिर्देशे संज्ञालापनयोरपि । उपविष्टाल्पनिद्रायामाहाने च प्रयुज्यते॥
॥ इत्यवधूतम् ॥५॥ ऊर्ध्वाध:कम्पनाच्छीधं बहुशः कम्पितं मतम् । रोषे वितर्के विज्ञाने तर्जनेऽङ्गीकृलावपि ॥ त्वरितप्रभवाक्ये च राज्ञा कम्पितमीरितम् । विब्बोकादिषु कान्तानामिदमाहुर्मनीषिणः। तिर्यग्नतोसतं ज्ञेयमत्रान्तर्भावमागतम् ॥
.. ॥इति कम्पितम् ॥ ६॥ .
४८०15
*
20
४८२
25
४८४
1 30 इद ।