________________
5
10
15
20
25
नृ० र० को० उल्लास १, परीक्षण १ [ नाट्यशास्त्रपारम्पर्यम्
ईश्वराणां विलास स्पैर्य चञ्चलचेतसाम् । दुःखिनां धैर्यकरणमिन्द्रियाणां तु कार्मणम् ॥ यूनां शृङ्गारसर्वखं मानो मानवतामिदम् । एतद् धन्यतमं लोके खर्गेऽप्येतत् प्रशस्यते ॥ भूपानामभिषेचने पुरगृहप्रवेशिके कर्मणि "प्रेष्ठानामपि सङ्गमे सुतजनौ पर्वस्वभीष्टातिषु । यात्रायां विजयोत्सवे सुरगमे वैवाहिके मङ्गले मङ्गल्येषु च सर्वकर्मसु तथा यज्ञादिपूर्त्तेष्वपि ॥
*
१०
[ नाट्यशास्त्रस्य पारम्पर्यम् । ]
मङ्गल्यं जनताप्रियं नरपतिप्रेष्ठं विशेषादिदं शोभाव्यं परमेतदेव जगतां नृत्यं प्रमोदास्पदम् । 'इन्द्राभ्यर्थनया पुरेदमखिलं साङ्गं विधाताऽभ्यधात्
सोऽपीदं भरताय साङ्गमदिशत् तत्प्रार्थनाभ्यर्थितः ॥ ११ नाव्यादित्रितयं ततः स तु सुतैः साकं शतेनाप्सरोवृन्वैश्वापि शिवाग्रतोऽयमहिम प्रायुक्त तत् प्रीतिविद् । एवं प्रीतिपरम्परापरवशोऽप्यस्मै तदादीदृशत् शम्भुस्ताण्डवमुद्धताङ्गरचनं खोपक्रमं तण्डुना ॥ लास्यं चास्य पुरः पुरा स्वभणितैरङ्गैर्द्विपञ्चैर्युतं
१२
पार्वत्याः समदीदृशत् स भगवान् सर्वज्ञचूडामणिः । नन्वेतद् विदितं परोन्नतिभृतोऽन्योत्कर्ष सर्वकषाः
प्रायेणैव परोन्नतिं धृतिभृतः के वा सहन्ते बुधाः ॥ १३ एवं ते भरतात्मजा गणवरात्तण्डोर्विदित्वाऽवदन्
wwwwww
wwwwwww
'मयेभ्यः किल ताण्डवं गिरिसुता वाणात्मजां तामुषाम् । लास्यं साङ्गमबीभणत् पुनरुषा गोपीगणं प्रीतितस्तेन प्राप्य ततः समग्रमुदितं सौराष्ट्रयोषाग्रतः ॥ नानादेशसमुद्भवाश्च ललनांस्ताभिस्ततः शिक्षिता
स्ताभ्योऽप्यत्र परम्परागतमिदं लोके प्रतिष्ठामगात् । पार्थायैतदुपादिशत् पुनरिदं गन्धर्वलोकाधिपः
wwwwwwww
१४
wwwwwwwww
श्रीमान् चित्ररथस्तदेतदखिलं मार्गाभिधं तत्त्वतः ॥
१५
❤
1 ABC इन्द्रोभ्य' । 2 ABC ° त्या समु' | 3 B0 मर्तेभ्यः । 24 4B0 ° मा नाभि ।