SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ 10 15 (20 25 १४२ ०२० को०- उल्लास २, परीक्षण ४ क्रमात् सूची व भ्रमरः पार्श्वक्रान्तस्तु दक्षिणः । अतिक्रान्तो भवेद्वामो दक्षः सूचीं समाश्रयेत् ॥ अपक्रान्तस्ततो वामः पार्श्वक्रान्तस्तु दक्षिणः । - सूचीविद्धं तदाख्यातं मण्डलं मण्डलेश्वरैः ॥ ॥ इति सूचीविद्धम् ॥ ५ ॥ * सूचीदक्षस्तथा वामोऽपक्रान्तो दक्षिणः पुनः । दण्डपादोsथ वामस्तु सूचीं च भ्रमरीं श्रयेत् ॥ पार्श्वकान्तो दक्षिणः स्यादाक्षिप्तो दक्षिणे ततः । दण्डपादस्ततश्चोरूद्वृत्तः स्याद्दक्षिणः क्रमात् ॥ वामः सूची च भ्रमरोऽलातश्च क्रमतो भवेत् । पार्श्वक्रान्तां भजेद्दक्षो वामोऽतिक्रान्ततां व्रजेत् । वाविद्धं तदाख्यातं मण्डलं मण्डलार्थिभिः ॥ ॥ इति वामविद्धम् ॥ ६ ॥ * [सूचीषिसम् ४४ ४५ ४६ ४७ ४८ चारीं च जनितां कृत्वोरुद्वृत्तैश्चैव विच्यवः । स्थितावर्तः शकटास्य एलकाक्रीडितस्ततः ॥ ऊरूद्वृत्तोऽतिश्चैव जनितस्तदनन्तरम् । समोत्सरितमत्तल्लिः क्रमादनिस्तु दक्षिणः ॥ वामस्तु स्पन्दितां कुर्यात् पार्श्वक्रान्तां तु दक्षिणः । भुजङ्गत्रासितां वामो दक्षोऽतिक्रान्ततां व्रजेत् ॥ उद्वृत्तत्वं चैष 'वामोऽलातः स्याद्दक्षिणः पुनः । पार्श्वक्रान्तः पुनः सूची वामो दक्षं च विक्षिपेत् । अपक्रान्तां 'भजेद्वामस्तद्विचित्रमुदाहृतम् ॥ [ ॥ इति विचित्रम् ॥ ७ ७ ॥] 'विच्यवोत्खण्डिते कुर्वन् पार्श्वक्रान्तोऽत्र दक्षिणः । स्पन्दितो वामपादः स्यादुद्वृत्तो दक्षिणो भवेत् वामोऽलातो दक्षिणस्तु चारी सूचीमुपाश्रयेत् । पार्श्वक्रान्तस्तु वामोऽङ्गिराक्षिप्तीभूय दक्षिणः ॥ सव्यापसव्यं भ्रमणात् दण्डपादां भजेत्ततः । [वामः क्रमेण सूची स्याद् भ्रमरश्चाथ दक्षिणः । * 10 भवेद्दक्षो । 20 मालोलातः । 30 भवेद्वाम | 4 Bo drop the whole verse. ४९ ५० ५१ ५२ ५३ ५४
SR No.034221
Book TitleNrutyaratna Kosh Part 01
Original Sutra AuthorN/A
AuthorKumbhkarna Nrupati
PublisherRajasthan Purattvanveshan Mandir
Publication Year1957
Total Pages166
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy