SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ 5 10 15 20 25 १३० नृ० १० को ० -उल्लास २, परीक्षण ३ पुराटिका मिथों हिभ्यामुत्ताभ्यां निकुहनात् ॥ ॥ इति पुराटी ॥ २८ ॥ * उद्वृत्तस्यैकपादस्य चरणेन निकुट्टनम् । उद्वृत्तेन निकुहेन सा स्यादर्धपुराटिका ॥ ॥ इत्यर्धपुराटी ॥ २९ ॥ सारिका सा सरत्येकचरणोऽग्रे यदा तदा ॥ ॥ इति सारिका ॥ ३० ॥ * समाभ्यां चरणाभ्यां तु स्फुरिका सरणं पुरः ॥ ॥ इति स्फुरिका ॥ ३१ ॥ * अग्रेणाहेः कुञ्चितेन स्थितिः प्रोक्तो निकुट्टकः ॥ ॥ इति निकुट्टकः ॥ ३२ ॥ * पश्चान्यस्य पुरस्ताच्च चरणश्चेत् प्रसार्यते । भूमिं निकट्टयेत्तेन लताक्षेपस्तदा भवेत् ॥ ॥ इति लताक्षेपः ॥ ३३ ॥ * अस्खलितिका तिर्यक् स्खलिते चरणे भवेत् ॥ ॥ इति अस्खलितिका ॥ ३४ ॥ * युगपच्चरणौ यत्र पुरतः पृष्ठतोऽपि च । तिर्यक च स्खलितः प्रोक्ता समस्खलितिका तदा ॥ ॥ इति समस्खलितिका ॥ ३५ ॥ ॥ इति पञ्चत्रिंशद्भौमचार्यः ॥ [ देश्य आकाशचायः । ] पुरस्तादंहिमुत्क्षिप्य भ्रामयित्वालिके द्रुतम् । भूमौ चेन्यस्यते प्रोक्ता विद्युद्भान्ता तदा बुधैः ॥ ॥ इति विद्युद्भान्ता ॥ १ ॥ * कुञ्चितं पादमुत्क्षिप्य वेगाद्विस्तार्य चेत् पुरः । विन्यस्येदवनौ सोता पुरःक्षेपाभिधा बुधैः ॥ ॥ इति पुरःक्षेपा ॥ २ ॥ * 1 A एकावरण | BO एकाश्चरो । [पुराटी ३५ ३६ ३७ ३८ ३९ ४० ४१ ४२ ४३ ४४
SR No.034221
Book TitleNrutyaratna Kosh Part 01
Original Sutra AuthorN/A
AuthorKumbhkarna Nrupati
PublisherRajasthan Purattvanveshan Mandir
Publication Year1957
Total Pages166
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy