________________
स्तम्मक्रीडनिका] नृ०र० को०-उल्लास २, परीक्षण ३ यस्यां सोत्कुञ्चिता नाम,
॥ इत्युत्कुञ्चिता ॥ १९॥
.. स्तम्भक्रीडनिका तथा। तिर्यक् प्रसृतपादस्य यदा पार्श्व स्पृशेन्मुहुः ॥ तलेन चान्यपादस्या,
॥ इति स्तम्भक्रीडनिका ॥ २० ॥
-थ स्याल्लचितजविका। खण्डसूच्यभिधे स्थाने तिष्ठन्नहिस्तु वेगतः। आकृष्य लङ्घयतेऽन्येन चरणेन तदा तु सा ॥
_इति लक्वितजा ॥ २१॥ भूस्पृशौ पादपाश्चौं चेत् सरतो वेगतोऽग्रतः। स्फुरिता,
॥ इति स्फुरिता ॥२२॥
क्रमतोऽहिन्यां कुचिताभ्यां तु पृष्ठतः॥ गत्यापकुश्चिता ज्ञेया,
॥ इत्यपकुञ्चिता ॥ २३॥
स्थाने विषमसूचिके। स्थित्वोत्प्लुत्य पतन् पृथ्व्यामंही संघट्टयेद्यदा॥ सोक्ता संघट्टिता [........................]
॥ इति संघट्टिता ॥ २४ ॥ भूम्यां चरणाग्रेण घाततः खुत्ता निगद्यते॥
॥ इति खुत्ता ॥२५॥ पादोऽथ खस्तिकाकारकारितः खस्तिको मतः॥
___॥इति स्वस्तिकः ॥ २६॥ . खस्तिकौ चरणौ यत्र संहतस्थानके स्थितौ। तिर्यक पृथग्गतौ बाह्यपार्धाभ्यां भूतलं यदा। स्पृशतस्तत्र सा प्रोक्ता चारिका तलदर्शिनी ॥
॥ इति तलदर्शिनी ॥ २७॥
३०
१७ नृ० रन.