________________
आकाशिक्यश्चार्यः] नृ०र० को०-उल्लास २, परीक्षण २ नियुद्धयुद्धयोरेता अङ्गहारेषु च स्मृताः॥
॥ इति षोडश भौम्यश्चार्यः॥
[आकाशिक्यश्वार्यः।] अथ व्योमभवा चार्यो लक्ष्यन्तेऽनुक्रमेण हि । एकस्यानेगुल्फदेशे पादमुद्धृत्य कुश्चितम् ॥ पुरः किञ्चित् प्रसार्याथोत्क्षिप्य प्रकृतिलो(?मृतिर्लो)कव'त्। . चतुस्तालान्तरेणाथो पुनरग्रे निपातयेत् । अतिक्रान्ताभिधा चारी यत्र सोक्ता मनीषिभिः॥ ४२
॥ इत्यतिक्रान्ता ॥ १॥ विधाय बद्धां चारी चेत् कुश्चितं पादमुत्क्षिपेत् । 10 तमेव निःक्षिपेत् पार्श्वे तदापक्रान्तिका भवेत् ॥
. ॥ इत्यपक्रान्ता ॥२॥ कुञ्चितं पादमानीयोद्ध खपार्श्वन तत्परम् । भूमौ चेत् पातयेत् पाया पार्श्वक्रान्ता तदोदिता॥ ४४ सा पार्श्वदण्डपादेति प्रसिद्धा तद्विदामियम् । अन्योरुक्षेत्रपर्यन्तमुत्क्षिप्य चरणं ततः। पृथ्व्यामुद्धतिं न्यस्येद्विशेषं केचनाभ्यधुः ॥
॥ इति पार्श्वक्रान्ता ॥३॥ उत्क्षिप्य कुश्चितं पादमुत्प्लुत्याधो निपात्य तं। पराश्चितां च जवां च पृष्ठदेशे क्षिपेद्यदा। मृगप्लुता तदा चारी ज्ञेया कश्रुकिकर्तृका ॥
॥ इति मृगप्लुता ॥ ४॥ उत्क्षिप्तकुश्चितस्याङ्ग्रेर्जानु स्तनसमं नयेत् । स्तब्धं कुर्यादन्यमतिमैवमध्यन्तरेऽपि चेत् । कुर्यात्तदोर्ध्वजानुः स्यादिति चारीविदां मतम् । ४७ 25
॥ इत्यूर्वजानुः ॥ ५॥
15
1 BO वित् । 2 ABC पार्यो पार्श्व | ef. पातयेत् पाणिना भूमौ पार्श्वक्रान्ता प्रकीर्तिप्ता । वेमः in. भ. को. पृ. ३६७.