________________
10
० को उल्लास १, परीक्षण ३ [म्रान्तः भ्रान्तः स चान्तन(?न्तर्ध)मणात् प्रथमे प्रियसंगमे।
॥ इति भ्रान्तः॥२॥ लीनः स्यान्मूर्छिते वायुः,
॥ इति लीनः ॥३॥
पर्वतारोहणे पुनः॥ ११४ आन्दोलितः,
॥ इति आन्दोलितः ॥४॥ कम्पितस्तु सुरते, ॥ इति कम्पितः॥५॥
स्तम्भितः पुनः। शस्त्रमोक्षे,
॥ इति स्तम्भितः ॥६॥ तथोच्छास आघाणे कुसुमादिनः॥ ११५
॥ इति उच्छ्वासः ॥७॥ 15 निःश्वासो'ऽनुशयादौ स्यात्,
॥ इति निःश्वासः ॥८॥
सूत्कृतं वेदनादिषु। शब्दानुकरणे वात् त्याज्ये वायौ च, ॥ इति सूत्कृतम् ॥९॥
सीत्कृतम् ॥ शीतक्लेशे ग्राघवायौ शब्दानुकरणेऽपि च । नखक्षते मृगाक्षीणां निर्दयाघरखण्डने ॥ ___११७
॥ इति सीत्कृतम् ॥ १०॥ नासानिलेन व्याख्यातो मारुतो वे (१व)दनोद्भवः । 25 विनियोगान्तराण्यत्र सुविज्ञेयानि लोकतः॥
११८ ॥ इति अष्टात्रिंशद्विधो वायुः॥
११६
1 ABO °श्वासानु । 2 Kumbha in भ. को. °नुहरणे (पृ. ७३७)। 3 Kumbha in भ, को. गुह्यवायौ (पृ. ७२९), but on p. 956 ग्राह्य ।