________________
७५
नुको उल्लास १, परीक्षण २ पुनः पञ्च दशैवं स्युम क्षिप्ता विक्षेपिता बहिः। .. व्यायामे ताण्डवे प्रोक्तो
॥ इति शिता ॥१॥
__-द्वाहिता चोर्ध्वदेशयुक् । 18: आविद्धगमनायो स्यात्;
॥ इत्युद्वाहिता ॥२॥
जवा तु परिवर्तिता। प्रतीपगमने पुंसां ताण्डवे विनियुज्यते ॥ ..
॥इति परिवर्तिता ॥३॥ विपर्यासे चरणयोर्वामदक्षिणतः कृते। मुहुरावर्तिता प्रोक्ता विदूषकपरिक्रमे ॥
इत्यावर्तिता ॥४॥ नता जडा नमज्जानुर्गतस्थानासनादिषु ।
॥ इति नता ॥५॥ 16 पुरम्पसरणोपता मिःमृता परिकीर्तिता॥
॥ इति निःसृता ॥ ६॥ नृत्ये प्रसारिता पार्थे जचा मोक्ता बहिर्गता।
॥ इति बहिर्गता ॥७॥ 'पश्चादू याता परावृत्ता भूमिस्ते(?स्थे)न च जानुना। वक्षेण सुरकार्ये स्याद्वामेन पितृकर्मणि ॥
॥ इति परावृत्ता ॥ ८॥ क्षितिस्थितबहिःपार्धा तिरश्चीनासने स्थिता।
॥ इति तिरश्चीना ॥९॥ कम्पिता कम्पनाहीतौ कार्ये घरिकारवे ॥
॥ इति कम्पिता.॥ १०॥ ॥ इति दशधा जवा ॥
25
1 80 पाश्चाद् । 24 धाता B0 वाता of पञ्चागता । सं. र. अ. ७ श्लो. ३६५ ।