________________
१०. .
11. शी.
૧૨. ધર્મની વિધિને સાંભળનાર.
13. ध्यावान.
१४. अद्यली- पापथी डरनार.
માર્ગાનુસારીના ૩૫ ગુણ (હેમચંદ્રાચાર્ય)
:
न्यायसंपन्न विभव : शिष्टाचार प्रशंसक : । कुलशीलसमै : सार्द्धं कृतोद्वाहोऽन्यगोत्रजै: पापभीरुः प्रसिद्धं च देशाचारं समाचरन् । अवर्णवादी न कवापि राजादिषु विशेषत: अतिव्यक्तगुप्ते च स्थाने सुप्रातिवेश्मिके । अनेक निर्गमद्वारविवर्जित निकेतन : कृतसंग : सदाचारैर्मातापित्रोश्च पूजक : । त्यजन्नुपलुप्तं स्थानमप्रवृतश्व गर्हिते व्ययमायोचितं कुर्वन् वेषं वित्तानुसारत: । अष्टभिर्धीगुणैर्युक्तः शृण्वानो धर्ममन्वहम् ।। ५१ ।। अजीर्णे भोजनत्यागी काले भोकता च सात्म्यत: । अन्योऽन्याप्रतिबंधेन त्रिवर्गमपि साधयन् यथावदतिथौ साधौ दीने च प्रतिपत्तिकृत् । सदानभिनिविष्टश्व पक्षपाती गुणेषु च अदेशाकालयोश्वर्यं त्यजन् जानन् बलाबलम् । वृतस्थज्ञानवृद्धानां पूजक : पोष्यपोषक : दीर्घदर्शी विशेषज्ञ : कृतज्ञो लोकवल्लभ: । सलज्ज : सदय: सौम्य : परोपकृतिकर्मठ : अंतरंगारिषड्वर्ग परिहारपरायण: । वशीकृतेन्द्रियग्रामो गृहिधर्माय कल्पते
& 11. 43 11
॥ ५३ ॥
॥ ५४ ॥
- ४ -
॥ ४७ ॥
118211
1188 11
॥ ५० ॥
॥ ५५ ॥
॥ ५६ ॥