________________
संकेतोदाहतानां प्राकृतपद्यानां संस्कृतच्छाया
सहितानामकाराद्यनुक्रमः। पद्य पृष्ठाङ्कः
पंचं
पृष्ठाङ्क: अहिणवकमलदलारुणि णमोणु २५०
नक्खत्तं तिहिवारे जोमसिहं फुरन्तेण केण ।
पुच्छिउं लग्गो॥ जाणिजइ तरुणीमणहु णिद्धा भणु,
[कारयित्वा क्षौरं ग्रामवृद्धो मंत्वा अहरेण ॥ [अभिनवकमलदलारुणेन मौन
भुंक्त्वा । स्फुरता केन ।
नक्षत्रं तिथिवारौ ज्यौतिषकं प्रष्टुं ज्ञायते तरुण्याः स्नेहः स्निग्ध !
लग्नः ॥] भण, अधरेण ॥]
लावण्णुजलनु घरि ढोलु पइट्ठा। काराविऊण खउरं गामउडो मजि
[लावण्योज्वलाङ्गो गृहे धवः. ऊण जिमिऊण।
प्रविष्टः।]