________________
संकेतोदाहृतपद्यानामकाराद्यनुक्रमः
[81
पृष्ठाङ्कः
१७२
२२४
२६५ १४९
३२३
२३६
२५०
२७४ १३१
पृष्ठाक शश्वदर्शनलोपि संतततमः
१३१ [संकेतकारस्य सोमेश्वरस्य] शिशिरमासमपास्य गुणोऽस्य
१५४ [शि. व. स. ६. श्लो. ६५] शीतांशोरमृतच्छटा यदि कराः
१७४ शीर्णपर्णाम्बुवाताश
[उ. का. लं. २. पृ. ३७] श्यामास्वकं चकितहरिणी
२०० [मे. दू. श्लो. ४१] श्रवणैः श्रव्यमनेकैः .
२१९ [बा. रा. अ. ३. श्लो. १२] श्रियः पतिः श्रीमति शासितुम्
१७९ [शि. व. स. १. श्लो. १] श्रीहर्षों निपुणः कविः
२१९ [र. अं. १. श्लो. ५, प्रि. द. अं. १. श्लो. ३
नागा. अं. १. श्लो. ३] श्रुतिसमधिकमुच्चैः
१५८ [शि. व. स. ११. श्लो. १] श्रुत्वापि नाम बधिरः
१५५ श्रोणीबन्धस्त्यजति तनुताम् संचारपूतानि दिगन्तराणि
२८८ [र. वं. स. २. श्लो. १५५] स त्वं सम्यक् समुन्मील्य
२५२ स दक्षिणापाङ्गनिविष्टमुष्टिम्
[कु. सं. स. ३. श्लो...] सदयं बुभुजे महाभुजः
३१७ [र. वं. स. ८. श्लो..] समतया वसुवृष्टिविसर्जनैः
१४९ [र. व. स. ९. श्लो. ६] समुस्थिते धनुर्ध्वनी
[अर्जुनचरिते] सम्पदो जलतरङ्गविलोला स रणे सरणे न
[रु. का. लं. भ. ३. श्लो. ५३] सर्वकार्यशरीरेषु
[शि. व. स. २. श्लो. २०]
पचं सर्वक्षितिभृतां नाथ
[वि. क्र. अं. ४. श्लो. ५१] सर्वाशारुधि दग्धवीरुधि सदा
[सु. श्लो. १७०८ भट्टबाणस्य] सवः पायाविन्दुः सस्नुः पयः पपुरनेनिजः
[शि. व. स. ५. श्लो. २०] सा बाला वयमप्रगल्भ.
[म. श. श्लो. ३४] साम्यं सम्प्रति सेविते
[वि. शा. भ. अं. १. श्लो. २५] सा रक्षतादपारा ते
[दे. श. श्लो. १६] सितनृशिरस्त्रजा (च) सौजन्याम्बुमरुस्थली. सौधादुद्विजते त्यजत्युपवनम्
[वि. शा. भ. अं. ३. श्लो. २] स्तनयुगमश्रुनातम्
[का. श्लो. २१. पृ. २६] स्त्रीणां केतकगर्भ स्थितः पृथिव्या इव मानदण्डः . [कु. सं. स. १. श्लो. १] स्नेहं समापिबति कज्जलमादधाति स्वस्तः स्रग्दामशोभाम्
[र. अं. १. श्लो. १६] स्वचरणविनिविष्टैः स्वञ्चितपक्षमकवाटम्
[भासस्य] स्वीकृत्य कल्पतरुतो
[संकेतकारस्य सोमेश्वरस्य] हन्त हन्तररातीनाम् हरेः कुमारोऽपि कुमारविक्रमः
[र. वं. स. ३. श्लो. ५५] हर्षस्य सप्तभुवनप्रथितोरुकीतः हा वत्सा खरदूषणप्रभृतयः
[म. च. अ. ४. श्लो. ११.] हिरण्मयी साऽऽस लतेव जङ्गमा
[भ. का. स. २. श्लो. ४७ ] हृदि विगतरजोविकारे
२०६
२६६
१३१ १९८
२०५
२००
३५२
२२९
२२०
२६६
२५२
का० प्र० 11