________________
उ. १०] काव्यप्रकाशस्य A संक्षित-ताडपत्रादर्शस्य टिप्पणानि [45 पृ. 4. प्रतीक
. पृ. पं. प्रतीक २७२ ९ मारोपण note आरोपणं ३१६ १ पौर्वापर्य note आदौ साध्यनिमित्तं यस्य
निर्देशः। यद्वा भादौ साधनोक्तिः २७६ १२ भूपौ note विभाकरराजाभिधः
पश्चात्साध्योक्तिरिति २७७ १ भेदकैः note विशेषणैः
गूढो note हस्तस्योपगृहं उपगृहनं शिष्टः note समानः
३१८ ९ यदासत्या note येषु प्रागुक्तेषु विशेष्यस्य note उपमेय
आसत्त्या २८५ ३ चरम note पश्चात् अधिष्ठितमिति
दृष्ट्वा भिनं note व्याप्तं २८६ ४ बिम्बनं note ननु प्रतिवस्तूप
वयस्या note विपरीतरतिमायामिवैकार्थमेव साम्यवाचकं
कारिण्याः पदद्वयमिह प्रयुज्यते-परिवारपद
एषा note विरोधः सो विरोधेऽपि परिभोगयोग्यत्वयोरेकरूपत्वात् ।
विज्ञद्वन्द्वेन यद्वच इति बिरोधमन तु निर्वाणमनोभवज्वलम
लक्षणमत्राप्यास्ति विकासौ भिन्नावेकार्थों
३२५ १५ सिंहिकासुत note सिंहः २९१ २ आक्षिप्ते note व्यंग्ये
सुतः note राहुः २९९ ७ अहो हि मे -note विशेषः
३२६ ५ महतो note तनुस्वेप्याश्रयावाच्य° note सुहृदं प्रति
श्रयिणौ यन्महीयांसौ स्यातामिति ८ त एव धन्याः note इदं सामान्य
योगः।
१२ दृष्ट्वैव note वैधयं
अत्र note भनाश्रयस्त्रिजगढूपः ३०१ . सुतत्त्व note परमार्थविदां
तनुरपि महतो यशोराशेर्मात्रैव ३०३ २ व्याजेन note कोथैः श्रौती
मानेनाधिकस्याभवनान्महीयस्त्वेस्तुतिः परमार्थतस्तु निंदेति
°द्विष° note अन मुद माश्रिता३०६ ६ मतं note अभीष्टं
स्तन्व्योपि विधात्रा तनुलक्षणे ३०७ ३ न्यूनेन note प्रहारलक्षणेन
माश्रये ममावान्महीयस्तयोक्ता उत्तमस्य note वसुधारूपस्य
३२७ १२ कृती note उपहासे ३०९ ८ ये प्रेक्ष्य...note हयग्रीवं राजानं
संबंधि note विष्णुसंबंधिना १२ दृष्टे note निर्विकल्पेन
मुखेन संबंधः सादृश्यरूपः। ३०९ १३ यथा दृष्टं note भेदविकल्पो हि
३२७ १४ लक्ष्मणा note कृत्वा विकल्पस्यैव व्यापारः। स झभि
३४३ १५ नियमेन note चक्री कर्ता नमपि वस्तु गौः शुक्लश्चल इत्येवं
चक्रारिपंक्तिमेव स्तौति तान्यदिभिनत्ति । भिन्नमपि पदार्थ...
व्यादिरूपेण गौरित्येवं संसृति
३४६ ९ काकुत्स्थात् note कुशात् ३१. ८ उपलक्षणीये note वर्णनीये
कुमुद्बती note कुशभार्या वाक्यार्थकृत इत्यर्थः
३४७ ६ उपात्तेनैव note न तु गम्यमानेन
नोक्तः
स्तुति पर