________________
42]
पृ.
१३५
१३६
१३७
१३८
१३९
१४०
१४१
१४७
१५०
१५२
पं. प्रतीक
९
१३
२
३
४
६
१३
9
अत्र यदिहान्यत्स्वादु note एवं नाम सुंदरत्वमस्य कामस्य यत्क्षणमपि परिहर्तुं न शक्यतेऽयं च दोषो यस्य विपक्षैरपि ब्रह्मचारिभिः प्रपन्नः । गुण एवेत्यर्थः ।
भकारी note एतौ क्वापि च्छंदसि निषिद्धाविति ज्ञायते ।
कन्या note कुमारीमृत्तिका
संभाराः note संभारा मृदंतक्षेप्या लाव्यादयः
मुग्ध note मुग्धाया विदग्धायाश्च सभायामध्ये र
६ रतं वा note इदमप्यनुचितमक्रमश्चेति योगः
द्वितीया note द्वितीयस्मिन्नर्दे गत एको वाचकशेषः शब्दांशो
यस्य प्रथमार्धस्य तत् ।
१
गुणानां note विशेषणानां
१४
नरपति note युधिष्ठिरः
५ प्रकृतेः note भग्नः प्रक्रम इति
योगः
८ 'जेयं note स्त्रीपक्षे निष्करुणकुलजा
भुज note दोषाकरो यत्कुलं तस्य श्रीः
९ कुट्टनी note महती चासौ कुट्टनी च
१०
सर्वगा note गम्यागम्यगामिनी ३ विशेषा note नियमानियमयोः
विशेष | विशेषयोः परिवृत्तं विनि'यो येषु वाक्यार्थेषु ते तथा
६
७
१२
काव्यप्रकाशस्य A संक्षित-ताडपत्रादर्शस्य टिप्पणानि
[ उ. ७
पं.
प्रतीक
५ विध्यनु note विध्यनुवादावयुक्तावनुचितौ यत्र
६ दुष्ट note दुष्टं पदमित्येतदेव दुष्ट इति लिंग विपरिणामेन संध्यत इत्यर्थः
१२ परिमलं note चमत्कारं कमलगंध च
११
८
सपदमेषु note चरितेषु
प्रगृह्य note यत्स्वरेण न संधीयते
तत्प्रगृह्यं पदं
'मुत्तपते note दीप्यते
संघा० note दुड्डी- लण्ड-चिंकु
शब्दाः कस्मीरदेशे वरांगमेढ्योनिमणिवाचकाः
उसावत्र note कष्टत्वं यथा
हतं लक्षणा note छंदोलक्षण
पृ.
१५२
१५३
१५५
१५६
१५७
१५८
१५९
१६०
१६१
१४
६
पस्पश note भालमालप्रायाः (?) । निरर्थकाः ।
३ कर्णालं note कर्ण । कृप । हार्दिक्याः राजविशेषाः ।
१
न्याय्यः note न चेदेकत्र । इति दुष्क्रमो नाम दोषः । २ स्वपिति note सूत्रहठ्यां कोपि वेश्यामाह । ग्राम्यत्वोदाहरणमिदं
१२ इदं ते केनोक्तं note प्रसिद्धिविरुद्धो यथा
१३ हेम्नः note कटकाख्ये
रुचयः note अभिलाषाः किरणाश्च
वस्तुनि
१६ प्रसिद्धं note ́ इति लोकविरुद्धं ३
प्रसिद्धः note न त्वंकुरोगमः । इति कविप्रसिद्धिविरुद्धं
५ महसि note सति
१५
१८
सुदृशि note कामिन्यां
यान्त्यां note उपपतिसमीपे
१५
१६
शास्त्रेण note विरुद्धं
विहितम् note इति कामशास्त्र
विरुद्ध
२ विमुक्तः note मुनि
१०
● विषादिता note अत्र किमद्भुतं । सदैव । प्रकृतिरेव । इत्येतेषां ततः किमित्येक एवार्थः ।
द्वक्त्र note तस्या वक्त्रं ज्योत्स्नामिति note ज्योतिष्मती रात्रिज्योत्स्ना
४ अर्थित्वे note माल्यवान् रावणमातामहः प्राह