________________
3.0]
पू. पं. पं.
११७ २
११८
११९
१२१
१२२
१२३
११
१३
१४
तस्य भावस्तत्र ।
एतत् note हिंसादिकं
योगशास्त्रादौ note योगशास्त्रादौ न तु व्याकरणे
१ निषिद्धं note रूढि प्रयोजनं वा विना
७
9
काव्यप्रकाशस्य संशित- ताडपत्रादर्शस्य टिप्पणानि
पं. प्रतीक
५ मोइन note मूच्छी सुरतं शत्रूणामेव भूपतेथ
१० पावका' note पवित्रान्वये ११ "वं note पुपु त्रिधाडली
१५ संदेहः note इति संदिग्धदोषः
9
"प्रतीताः note इत्यप्रतीतदोषः
५
प्रतीक
रुचिरः । स चासौ कलापक्ष अस्य note बर्हिणः
१२
मुभी note रावणः प्राह २०. "मात्र" note न तु मौर्वी साहि धनुष्मतः सामान्येन सिचैव
'मुक्ता note न मुक्ता या प्राग्भवताऽतिप्रियत्वात्
९ तो विं note खेदं विरत्वात् अस्मान् note सखी आह
न त्रस्तं यदि note भार्गवः प्राह
यता note व्याप्त आशयो
यस्य स तथा शुद्धाशय इत्यर्थः
५ इंद्रः । मूकबधिरोऽनेडमूक:
note अप्रयुक्तः
९ प्रसिद्धाः note मतो निहतार्थ दोषः
११
१० कुविन्दस्त्वं note राजपक्षे पृथ्वीलाभयुक्तः । कोलिकधान्यपक्षे पटयसि note पटू करोषि प करोषि गुणाथ ग्रामान सरितश्च नद्यः ता । दवरकसंदोहा तो याः
सरमः । ताम्भः ।
वनस्थाः note किन्नराः । वने जले तिष्ठति वनस्था धीवराः १३ विगता note या हि पटं करोति तद्भार्या कथं विगताच्छादनं भ्रमति
३ 'सर्पति note गच्छेती स्वार्थ गच्छंतीच
कंपना note सेना रागवंशाच ला-च
वामलोचना note वामे शत्री
लोचनं यथा गुलोचना च
ग्रहण note प्रहार
४
का० प्र० 6
ट.
१२३
१२४
१२९
१३०
१३१
१३२
१३४
रजः note क्षतं सत्त्वरजोभ्यां परं तमो यस्यां
६ वेदय note बोधय - रविकिरणेभूमितत्तमाः कृता । जागृहीत्यर्थः ।
तवं
४ प्रतिजहि note स्पेटय
११
१
५
१३३ १२
१२
३ त्वादिति note श्रुतिकटु
४
लभ्य note भविष्यत्येव
१२
निषेक note अपयसां निषेकं
कुरुते दशां कासामिव चेतोभुवो भल्लीनामिव
१३ कुरते note भहिः पाठ्यत इति यसदिन कुरुत इत्यर्थः
शब्दः note एषु त्रिषु वृत्तेषु पेलसप्रेतशब्देकदेशाः श्रीडाउ
गुप्सा अमंगला
"तरां note प्रभवति
१३
१५
t 4i
मात्रा note भरतसंबंधिन्या
उदाहार्य note भविमृष्टविधेयांशं
विरुद्वा प्रतीति: note इति विरुद्धमतिकृदोषः
संदेहः note विवक्षितश्च साधुषु चरतीति ।
२०
'मेव note न क्षमते
६ वाक्यमेव note वाक्य एवैते दोषा इत्यर्थः
१३ घार note कर्मधारयः अाणि note मंत्रायुधानि
१५
अत्र note रोइरसे विकट note कठोर १६ निशुंभ note भंग "विदुः note मुक्तः
४ संधे note परः संनिकर्ष संहिता । सेव चात्र संधि
१३४ १७
१३५