________________
काव्यप्रकाशः ।
5
० उल्लासः ] णवपुणिमामियङ्कस्स सुहैय को तं सि भणम् मह सच्चम् । का सोहग्गसमग्गा पैओसरअणिन्व तुह अन्ज ॥८९।। (१४)
अत्र वस्तुना मयीवान्यस्यामपि प्रथममनुरक्तस्त्वं न तत इति "नवेत्यादि-ओसेत्यादिपदधोत्यं वस्तु व्यज्यते। सहि निहुयणसमरम्मि अङ्कवाली सहिएँ णिबिडाए । हारो निर्धारिओ चिअ "उन्नयरन्त "तंदो कह रमिअम् ॥९०(१५)
अत्र वस्तुना होरच्छेदादनन्तरमन्यदेव रतमवश्यमभूत्तत्कथय कीगिति व्यतिरेकः कथंपदगम्यः । पविसन्ती घरवार विवलिअवअणा विलोईऊण पहम् ।
खन्धा घेत्तण घटं हाहा जट्टोतिरुअसि सहि किति ॥९१॥ 10 __ अत्र हेत्वलंकारेण संकेतनिकेतनं गच्छन्तं दृष्ट्वा यदि तत्र गन्तुमिच्छसि दापरं घटं गृहीत्वा गच्छेति वस्तु कितिपद. व्यङ्गयम् । यथा वाविहलालं तु. सहि दट्टण कुंडेण तरलतरदिठिम् ।
वारफंसीमिसेणं अप्पा गुरुओत्ति पौडिय ""विहिण्णो ॥९२॥ (१६) इव स्मरः । स ह्यभिलाषनुत्पादयति ॥ कविप्रौढोक्तीति । कवेरेव समयितव्यवस्त्वपणकुशलोक्तिः॥
'नवपूर्णिमामृगाङ्कस्य कस्त्वमसि', 'प्रदोषरजनीव का तबाघ' । प्रदोपरजन्यां हि क्षणमात्रं प्रथममनुरक्तश्चन्द्रो भवति । अत्र कविना खण्डिता वक्त्री 20 या निबद्धा तत्पौढोक्त्या निष्पन्नेन वाच्येन वस्तुरूपेण 'तस्यां त्वं मागेव रक्तः' इति वस्तु नवपूर्णिमामृगाङ्कस्येति 'प्रदोषरजनी वा' इति पदप्रकाश्यमयशक्तिमूलतया व्यज्यते ॥ __अङ्कपाली आलिङ्गनम् । सैव सखी । तया निबिडयान्तरङ्गया च हारो निवारित एवोद्धियमाणोऽधिकीमवन् स्पर्श विघ्नहेतुत्वात् । घनाङ्गिनेन हारस्रो- 25 टित इत्यर्थः । एतावत्तु मयापि रष्ट, ततः कथं रमितम् ॥ अत्र कविनिबद्धवक्त. प्रौढोक्तिकृतशरीरेण व्याकेन वस्तुरूपेण कथमिति पदद्योत्योऽर्थशक्तिमूलतया हारच्छेदनानन्तरभाविनो रतस्याधिक्यमिति व्यतिरेकालंकारो व्यज्यते ॥
'विशङ्खला त्वां दृष्ट्वा घटेन द्वारस्पर्शमिषेणात्मा गुरुक इति पातयित्वा
15