________________
2. उल्लासः | काव्यप्रकाशः ।
तदमाप्तिमहादुःखविलीनाशेषपातका । तचिन्ताविपुलगाडादक्षीणपुण्यचया तथा ॥८१॥ चिन्तयन्ती जगत्सूर्ति "पैर ब्रह्मस्वरूपिणम् । निरुच्छ्वासतया मुक्तिं गतान्या गोपकन्यका ॥८२॥ (७) अत्र जन्मसहरुपभोग्यानि कुकृतसुकृतफलानि वियोगेkःख
5 चिन्ताकृताहादाभ्यामनुभूतानीत्युक्तम् । एवं चाशेषचयशब्दयोत्ये अतिशयोक्ती। क्षणदासावक्षणदा वनमवनं व्यसनमव्यसनम् । बत वीर ते द्विषतां पराङ्मुखे त्वयि पराङ्मुखं सर्वम् ।।८।।(८) अत्र शब्दशक्तिमूलविरोधाङ्गेनार्थान्तरन्यासेन विधिरपि त्वा
10 मनुवर्तत इति सर्वपदघोत्यं वस्तु।। . 'तुह वल्लहस्स गोसम्मि आसि अहरो मिळाणकमळदलो ।
इय णववहुया सोऊण कुंणइ वयणं महीसँमुहम् ।।८४॥ (९)
अत्र रूपैकेण त्वयास्य मुहुर्मुहुः परिचुम्बन तथा कृतं येन म्लानत्वमिति मिलाणादिपदद्योत्यं काव्यलिङ्गम् । एषु स्वतः- 15 संभवी व्याकः।
रॉयीस चन्दधवलासु ललियमप्फालिऊण जो चावम् ।
एकछत्तं विन कुणइ भुमणरज्जं विजम्भ॑न्तो ।।८५।। (१०) एवं चेति । अशेषचयपदयोरी वस्तुमात्रस्वभावौ स्वशक्तिमाहात्म्याद अतिशयोक्त्यलंकारं ध्वनतः ॥
क्षणदा रात्रिः । अक्षणोऽनुत्सवः । अवनं रक्षाहेतुः । अवीनां मेडकानाम् असनं प्रेरणम् । तदेव व्यसनम् । 'क्षणदा कथपक्षणदा'-इत्यादिशब्दा विरुद्धाः, ततः शब्दशक्तिमलो विरोधः, तदङ्गेन च 'त्वयि पराङ्मुखे सर्वमेव पराङ्मुखम्'- .. इत्यर्थान्तरन्यासेन दैवमपि तबानुकूलमिति वस्तु सर्वपदे व्यज्यते ।।
'गोसम्मोति प्रभाते । 'आसीदधरो म्लानकमलदलम् इति पदार्थों रूपकरूप: 25 स्वभावशक्त्या काव्यलिङ्गं ध्वनति । 'महीसंमुहं' अवनतं लज्जयेत्यर्थः॥ काव्यलिङ्गमित्यलंकारो हेतुश्च परिचुम्बनादिको, म्लानत्वस्यान्यथानुपपत्तेः॥
'राईसु' इति । रात्रिसमये कामः चित्तमाक्षिपतीत्येतावानयमों वस्तुरूपः