________________
र
[४. उल्लासः]
काव्यप्रकाशः । तत्र अङ्गारस्य द्वौ भेदौ, संभोगो विप्रलम्भश्चेति । तत्रायः परस्परॊवलोकनालिङ्गनाधरपानपरिचुम्बनाथनन्तभेदत्वादपरिच्छेद्य इत्येक एव गण्यते । यथा
शून्यं वासगृहं विलोक्य शयनादुत्थाय किंचिच्छनैनिद्राव्याजमुपागतस्य सुचिरं “निर्वर्ण्य पत्युर्मुखम् । विश्रब्धं परिचुम्ब्य जातपुलकामालोक्य गण्डस्थली
लज्जानम्रमुखी पियेण हसता बाला चिरं चुम्बिता ॥ ३१ ॥ योधर्ममूलत्वाद् धर्मप्रधानो वीरः । तस्य भीताभयदानसारत्वात् ततो भयानकः । तद्विभावसीधारण्यसंभावनात् ततो बीभत्सं इतीयद वोरेणाक्षिप्तम् । वीरस्यान्ते । ऽद्भुतः फलमिति ततोऽद्भुतः । सर्वे चामी सुखप्रधानाः, स्वसंविचर्वणारूप. 10 स्यैकघनस्य प्रकाशस्य आनन्दसारत्वात् । तथा खेकघमशोकसंविचर्वणेऽपि लोके स्त्रीलोकस्य हृदयविश्रान्तिः, अन्तरायशून्यविश्रान्ति शरीरत्वात् । अविश्रान्तिरूपतैव च दुःखम् । अत एव काफ्लैिर्दुःखस्य चाचल्यमेव प्राणत्वेनोक्तं रजोवृत्तितां वदद्भिरिति आनन्दरूपता सर्वरसानाम् ॥ अष्टाविति । एत एवोपरञ्जका इति भावः। तेनार्द्रतास्थायिकः स्नेहो रस इत्यसत् । स्नेहो भक्तिर्वात्सल्यमिति रतेरेव 15 विशेषाः । तेन तुल्ययोरन्योन्यं रतिः स्नेहः, अनुत्तमस्योत्तमे रतिर्भक्तिः; उत्तमस्यानुत्तमे रतिर्वात्सल्यमित्यादौ च भावस्यैवास्वायत्वम् ॥ तत्रेति । तेषु मध्ये ॥ शृङ्गारस्येति । स्त्रीपुंसमाल्यतुशैलपुरहय॑चन्द्रपवनोधानाधालम्बनोदीपनरूपविभाषा:, पुलकस्वेदकटाक्षाद्यनुमावाः, जुगुप्सालस्यौग्यवर्जव्यभिचारिका युनोः पारम्भादिफलपर्यन्तव्यापिनी सुखोत्तरा परस्परास्थाबन्धामिका रतिः स्थायी 20 भावश्चय॑माणतेकपाणः शृङ्गारो रसः । उपचारातु संमोगशृङ्गारः, लज्जाधैनिषिद्धान्यपि इष्टदर्शनादीनि कामिनौ यत्र संभुक्तः। संभोगेऽपि न चेद् विरहावड़ा तदा स्वाधीनेऽनुकूले वानादर एव स्यात् । यतः सुलभाबमानी मदनः । तथा ह्यभिलष्यमाणं वस्तु प्राप्तं चेत् काऽभिलाषः । तेन प्राप्तं प्राप्तमपहारितमित्र, मतं . [गतं ] प्राप्तमित्येवं परंपराक्रमेण वर्धिष्णुरयं कामः परां प्रीतिं वनोति । अव 25 एव तदशाद्वयमीलने सातिशयश्चमत्कारो मुक्तकेष्वपि । यथा
'एकस्मिञ् शयने पराङ्मुखतया चीतोत्तरं ताम्यतोः' इति ॥ चुम्बनादीत्यादिपदाद् जलक्रीडाचन्द्रोपवनादि ।