SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ काव्यप्रकाशः। ३२५ 5 10 [१० ६० उल्लासः] गुणक्रियाभ्यां कार्यस्य कारणस्य गुणक्रिये । क्रमेण च विरुद्धे यत्स एष विषमो मतः ॥१२७॥ द्वयोरत्यन्तविलक्षणतया यदनुपपद्यमानतयैव योगः प्रेतीयते [१] Jच्च किंचिदारभमाणः कर्ता क्रियायाः प्रणाशान्न केवलमभीष्टं तत्फलं न लभेत, यावदप्रार्थितमप्यनर्थ विममासादयेत् [२] तथा, सत्यपि कार्यस्य कारणरूपानुकारे यत्तयोर्गुणौ क्रिये च परस्परविरुद्धतां व्रजतः [३।४ ], स समविपर्ययात्मा चतूरूपो विषमः । क्रमेणोदाहरणम् --- . शिरीषादपि मृद्वङ्गी क्वेयमायतलोचना । अयं क च कुकूलाग्निकर्कशो मदनानलः ॥५३८।। सिंहिकासुतसंत्रस्तः शशः शीतांशुमाश्रितः । जैसे साश्रयं तत्र तमन्यः सिंहिकासुतः ॥५३९।। सद्यः करस्पर्शमवाप्य चित्रं रणे रणे यस्य कृपाणलेखा। तमालनीला शरदिन्दुपाण्डु यशस्त्रिलोक्याभरणं प्रसूते ॥५४०॥ आनन्दममन्दमिमं कुवलयदललोचने ददासि त्वम् । 15 विरहस्त्वयैव जनितस्तापयतितरां शरीरं मे ॥५४॥ तयोरिति कार्यकारणयोः। कारणसंबधिनी गुणक्रिय कार्यसंबन्धिगुणक्रियाभ्यां सह विरुद्ध स्याताम् । समविपर्ययात्मेति। अ[न]नुरूपसंसर्गे हि विषमः ॥ 'शिरीषाद् ' इति । अत्र मृखङ्गीकर्कशमदनानलयोरत्यन्ताननुरूपयोोगेऽनुपपन्न । एव प्रतीयते ॥ यथा वा नवसाहसाङ्के पल्लवस्य ----- अरण्यानी क्वेयं धृतकनकसूत्रः क स मृगः क मुक्ताहारोऽयं क च सुतगमः क्वेयमबला । क तत्कन्यारत्नं ललितमहिभर्तुः क च वयं स्वमाकूतं धाता किमपि निभृतः पल्लवयति ॥ -अत्र अननुरूपाणामरण्यान्यादीनां परस्परयोगः ॥ - 25 'सिंहिके 'ति । ' सिंहिकासुतः सिंहो राहुश्च, न परम्' । शशेनात्मरक्षा न समासादिता यावदेष स्वाश्रयबाधेन आश्रयणक्रियाध्वंसात् स्वयमेवाधिगत 20 महानर्थश्च॥ 'सधः करे ' त्यत्र कृष्णात् शुक्लस्य गुणस्योत्पत्तिविरुद्धेति विषमत्वम् ।। 'आनन्दम्' इति । अत्र आनन्ददानतापक्रिये अन्योन्यविरुद्धे ॥ एतल्लक्षणसूचित- 30
SR No.034218
Book TitleKavya Prakash Part 01
Original Sutra AuthorN/A
AuthorMammatacharya
PublisherRajasthan Prachyavidya Pratishthan
Publication Year1959
Total Pages374
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy