SearchBrowseAboutContactDonate
Page Preview
Page 342
Loading...
Download File
Download File
Page Text
________________ काव्यादर्शनामसंकेतसमेतः [१० द० लासः ] .. इत्यत्र तु काव्यरूपतां कोमलानुपासमहिम्नैव समानासिपुर्न हेत्वलकारकल्पनयेति पूर्वोक्तं काव्यलिङ्गमेव हेतुः । क्रियया तु परस्परम् ॥१२०॥ वस्तुनोजेननेऽन्योन्यम् । अर्थयोरेकक्रियामुखेण परस्परं कारणत्वे सति अन्योन्यं नामालंकारः। उदाहरणम् - इंसाण सरोहि सिरी सारिज्जइ अह सराण हंसेहि ।' अनोनं चिों एए अप्पाणं णवर गरु एन्ति ॥५२८॥ अत्रोभयेषामपि परस्परं जनकता, मिथः श्रीसारतासंपादन. द्वारेण । ___... 10 उत्तरश्रुतिमात्रतः। प्रश्नस्योनयनं यत्र क्रियते तत्र वा सति ॥१२॥ असकृयदसंभाव्यमुत्तरं स्यात्तदुत्तरम्।। प्रतिवचनोपलम्भादेव पूर्ववाक्यं यत्र परिकल्प्यते तदेकं . तावदुत्तरम् । उदाहरणम्वाणिया हथिदन्ता कतो अह्माण वैग्यकत्तीभो ।” जावि लुलिऔलअमुही घरम्मि परिसकेएँ मुण्ही ॥५२९॥ हस्तिदन्तव्याघ्रकृत्तीनामहमर्थी, मूल्येन ताः प्रयच्छेति - 'समानासिषुः' इति उद्भटादयः प्रत्यपादयन्निति त्रार्थः ।। काव्यलिङ्गमेवेति । काव्यलिङ्गस्यैव यदि परं हेतुरिति नाम, यद् भामहः--- हेतुश्च सूक्ष्मिो] लेशोऽथ नालंकारतया यतः ॥ [४०॥] एकक्रियेति । एकक्रियाद्वारकं यत्र परस्परमुत्पादकत्वं, न स्वरूपनिबन्धनम् ॥ ' इंसानां साराभिः श्रीः सार्यते सारीक्रियते ।' यथा वा कण्ठस्य तस्याः स्तनबन्धुरस्य मुक्ताकलापस्य च निस्तलस्य । अन्योन्यशोभाजननाद् बभूव साधारणो भूषणभूण्यभावः॥ 25 अत्र शोभाक्रियामुखकं परस्परजनकत्वम् ॥ [४] • उत्तरश्रुतीति । यत्र अनुपनिबद्धोऽपि प्रश्न उत्तरात्मतीयत इत्यर्थः ॥ तत्र वेति । प्रश्न ॥ 'वाणिजक हस्तिदन्ताः कुतोऽस्माकं व्याघ्रकृत[य]श्च, यावत् , स्नुषा परिष्वकते विलसति ॥' यथा वा 15 20
SR No.034218
Book TitleKavya Prakash Part 01
Original Sutra AuthorN/A
AuthorMammatacharya
PublisherRajasthan Prachyavidya Pratishthan
Publication Year1959
Total Pages374
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy