________________
[ १० द० उल्लासः ]
काव्यप्रकाशः ।
एतद्विलोपे किप्समासगा ॥ ८९ ॥
एतैयोर्धर्मवाद्योः। उदाहरणम्, -
सविता विधवति विधुरपि सवितरति तथा दिनन्ति यामिन्यः । यामिनयन्ति दिनानि च सुखदुःखवशीकृते मनसि ||४०५ ॥ परिपन्थिमनोराज्यशतैरपि दुराक्रमः ।
संपराये प्रवृत्तोऽसौ राजते राजकुञ्जरः || ४०६ ॥ धर्मोपमानयोर्लोपे वृत्तौ वाक्ये च दृश्यते । उदाहरणम्
दुलिन्तु
हसण्य कलिई के अइवाइँ |
मालइकुसुमसरिच्छं भ्रमर भ्रमन्तो नैं पाँव हिसि ॥ ४०७ || 'कुसुमेण सम्' इति पाठे वाक्यगा । क्यचि वाद्युपमेयासे
- आसे निरासे ।
अरातिविक्रमालोकविकस्वरविलोचनः । कृपाणोद दोर्दण्डः स सहस्रायुधीयति ॥ ४०८ ॥ अश्रात्मा उपमेयः ।
२६१
एतदिति । एतयोर्विलोपे । केचित्तु ' एतयोर्लोप इत्याहुः || किबन्ते ‘सविते 'ति । अत्र नामधातुवृत्तौ धर्मस्य उपमावाचकस्य च लोपः ॥ समासे, यथा - ' परिपन्थी 'ति । अत्र राजा कुञ्जर हवे 'ति समासे धर्मस्य इवस्य च लोपः ॥८७॥
"
वृत्ताविति समासे ॥ ' दुपदुण्णन्तु' पररिभ्रमन् मरिष्यति 'मालतीकुसुमसहक्षम्' इति सदृक्षशब्दाभिधेयस्य उत्कृष्टतरगुणत्वप्रतिपादनाद बलाद आगतस्य उपमानस्य साक्षाद् अनिर्देशाद् उपमानस्यैव लोपः ॥
'वाक्ये 'कुसुमेण समम्' इति || उपमेयोपमावाचकयोस्तु वाक्ये लोपो न संभवति ॥
5
10
15
20
25
उपमावाचकोपमेयलोपे लुप्तामाह-- क्यचि वेति ॥ ' सहस्रायुधी ' त्यत्र नामधातुवृत्तौ सहस्रायुधमिवात्मानं आचरतीति आत्मा उपमेयः, स च इवादिश्व लुप्तः, आचारलक्षणश्च समानो धर्मः क्यप्प्रत्ययेन साक्षाद् अभिहितः, तस्य तत्रैव विधानात् ॥