SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ [ १० द० उल्लासः ] काव्यप्रकाशः । एतद्विलोपे किप्समासगा ॥ ८९ ॥ एतैयोर्धर्मवाद्योः। उदाहरणम्, - सविता विधवति विधुरपि सवितरति तथा दिनन्ति यामिन्यः । यामिनयन्ति दिनानि च सुखदुःखवशीकृते मनसि ||४०५ ॥ परिपन्थिमनोराज्यशतैरपि दुराक्रमः । संपराये प्रवृत्तोऽसौ राजते राजकुञ्जरः || ४०६ ॥ धर्मोपमानयोर्लोपे वृत्तौ वाक्ये च दृश्यते । उदाहरणम् दुलिन्तु हसण्य कलिई के अइवाइँ | मालइकुसुमसरिच्छं भ्रमर भ्रमन्तो नैं पाँव हिसि ॥ ४०७ || 'कुसुमेण सम्' इति पाठे वाक्यगा । क्यचि वाद्युपमेयासे - आसे निरासे । अरातिविक्रमालोकविकस्वरविलोचनः । कृपाणोद दोर्दण्डः स सहस्रायुधीयति ॥ ४०८ ॥ अश्रात्मा उपमेयः । २६१ एतदिति । एतयोर्विलोपे । केचित्तु ' एतयोर्लोप इत्याहुः || किबन्ते ‘सविते 'ति । अत्र नामधातुवृत्तौ धर्मस्य उपमावाचकस्य च लोपः ॥ समासे, यथा - ' परिपन्थी 'ति । अत्र राजा कुञ्जर हवे 'ति समासे धर्मस्य इवस्य च लोपः ॥८७॥ " वृत्ताविति समासे ॥ ' दुपदुण्णन्तु' पररिभ्रमन् मरिष्यति 'मालतीकुसुमसहक्षम्' इति सदृक्षशब्दाभिधेयस्य उत्कृष्टतरगुणत्वप्रतिपादनाद बलाद आगतस्य उपमानस्य साक्षाद् अनिर्देशाद् उपमानस्यैव लोपः ॥ 'वाक्ये 'कुसुमेण समम्' इति || उपमेयोपमावाचकयोस्तु वाक्ये लोपो न संभवति ॥ 5 10 15 20 25 उपमावाचकोपमेयलोपे लुप्तामाह-- क्यचि वेति ॥ ' सहस्रायुधी ' त्यत्र नामधातुवृत्तौ सहस्रायुधमिवात्मानं आचरतीति आत्मा उपमेयः, स च इवादिश्व लुप्तः, आचारलक्षणश्च समानो धर्मः क्यप्प्रत्ययेन साक्षाद् अभिहितः, तस्य तत्रैव विधानात् ॥
SR No.034218
Book TitleKavya Prakash Part 01
Original Sutra AuthorN/A
AuthorMammatacharya
PublisherRajasthan Prachyavidya Pratishthan
Publication Year1959
Total Pages374
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy