SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ काव्यादर्शनामसंकेतसमेतः [९ न० उल्लास: ] इत्यादि शब्दमात्रसाम्येऽपि सा युक्तैव । तथा युक्तं रुद्रटेन स्फुटमर्थालंकारावेतावुपमासमुच्चयौ किं तु । आश्रित्य शब्दमात्र सामान्यमिहापि संभवतः ॥ इति। . न च कमलमिव मुखमित्यादिः साधारणधर्मप्रयोगशून्य उपमाविषय इति वक्तुं युक्तं, पूर्णोपमाया निर्विषयत्वापत्तेः । देव त्वमेव पातालमाशानां त्वं निबन्धनम् । त्वं चामरमरुभूमिरेको लोकत्रयात्मकः ॥३७९॥ इत्यादौ श्लेषस्य चोपैमालंकारविभक्तोऽस्ति विषय इति द्वयोर्योंगे संकर एव । उपपत्तिपर्यालोचने तूपमाया एवायं युक्तो विषयः । अन्यथा विषयापहार एव पूर्णोपमायाः स्यात् । न च . 10 अबिन्दुसुन्दरी नित्यं गलल्लावण्यविन्दुका ।। इत्यादौ विरोधपतिभोत्पत्तिहेतुः श्लेषः । अपि तु श्लेषपतिभोत्पत्तिहेतुर्विरोधः । न ह्यत्रार्थद्वयपतिपादकः शब्दश्लेषः, 'इहापि ' इति शब्दालंकारमध्ये । न च साधारणधर्मप्रयोगशून्ये उपमा भविष्यति, मनोज्ञत्कादिसाधारणधर्मसहिते तु लेष इति वाच्यम् , यतः 15 पूर्णापमामा निषियत्वं स्यात् ।। तर्हि यदाऽस्माकं मते पूर्णोषमाया निर्विषयत्वं तथा भवतां श्लेषस्य निर्विषयत्वमित्याशङ्कयाह-' देव त्वम्' इति । पाता अलं पर्याप्तं, आशा आस्था दिशश्च । चामरस्य मरुत अमराणां, मरुतां वायूनां च । उपमादि-इति आदि-शब्दाविरोधैकदेशविवर्तिरूपकादयः समानन्यायाः संगृहीतान अत्रोपमाचलंकारविविक्तः शब्दलेषस्य विषयः कल्पयत इति द्वयोरप्यन्यत्र 20 लब्धसत्ताकयोरेकत्र योगे संकरतैव प्राप्तेत्याह-द्वयोरिति । तस्मात 'स्वयं च' इत्यादौ संकर एक स्याद् उद्भटपक्षे, अस्माकं तु प्रलेषपतिमोत्पत्तिहेतुरुपमा एवाभिप्रेता-इत्याह-उपमाया एवेति ॥ अयमिति — स्वयं च 'इत्यादिकः ॥ . उदाहरणान्तरम् उद्भटसंमतं दृषयन्नाह-न चेति ॥ अबिन्द्विति । 'अप्सु पतिविम्बित इन्दुरबिन्दुः, तद्वत् सुन्दरी'। यस्य अविन्दुभिः सौन्दर्य नास्ति तस्या: 25 यं लावण्यबिन्दवः प्रसरेपुरिति विरोधः प्रधानः । अत्र हि श्लेषस्य प्रतिभानमात्र, न तु प्ररोह इत्याह- न ह्यत्रेति ॥ द्वितीयार्थस्येति । न विन्दुरबिन्दुरित्येक ननु, द्वितीयार्थप्ररोहेण किं प्रयोजनं, तावतैव -श्लेषत्वसिद्धेः । तद् न,
SR No.034218
Book TitleKavya Prakash Part 01
Original Sutra AuthorN/A
AuthorMammatacharya
PublisherRajasthan Prachyavidya Pratishthan
Publication Year1959
Total Pages374
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy