SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ [७७० उल्लासः ] काव्यप्रकाशः । १७१ न्यूनपदं कचिद् गुणः । यथागाढालिङ्गनवामनीकृतकुचपोद्भूतरोमोगमा सान्द्रस्नेहरसातिरेकविगलच्छ्रीमन्नितम्बाम्बरा । मा मा मानद माऽति मामलमिति क्षामाक्षरोल्लापिनी मुप्ता किं नुमृतानु किं मनसि मे लीना विलीनानु किम् ॥३११॥ 5 कचिन गुणो न दोषः । यथा तिष्ठेत्कोपवशात्मभावपिहिता दीर्घ न सा कुप्यति स्वर्गायोत्पतिता भवेन्मयि पुनर्भावामस्या मनः। तां हर्तु विबुधद्विषोऽपि न च मे शक्ताः पुरोवर्तिनी सा चात्यन्तमगोचरं नयनयोर्यातेति कोऽयं विधिः ॥३१२॥ 10 अत्र पिहितेत्यतोऽनन्तरं 'नैतद्यतः' इत्येतैन्यूनः पदैविशेषबुद्धरकरणान्न गुणः । उत्तरा पतिपत्तिः पूर्वी प्रतिपत्ति बाधत इति न दोषः। अधिकपदं कचिद् गुणः । यथायद्वश्वनाहितमतिर्बहु चाटुगर्भ कार्योन्मुखः खलजनः कृतकं ब्रवीति । . . तत्साधवो न न विदन्ति विदन्ति किंतु - कर्तु वृथा प्रणयमस्य न पारयन्ति ॥३१३॥ ___ अत्र विदन्तीति द्वितीयमन्ययोगव्यवच्छेदपरम् । .... याँ .. . 20 स्तेऽपि वकत्र्याधौचित्ये गुणा एवेत्याह-न्यून[पद]मिति ॥ 'मा मा'मिति। अत्र कामविवशया लज्जावशोद्भुतसंभ्रमायाः कामिन्या. औचित्याद् निषेधमात्रवाचकेष्वेतेषु 'आलिङ्गस्व 'इति क्रियापदं नास्तीति न्यूनत्वं गुण एव ॥ ___ उत्तरेति । ' दीर्धे न सा कुप्यति' इत्युत्तरा प्रतिपत्तिः विष्ठेद् 'इत्या- 25 दिका पूर्वी प्रतिपतिं बाधत इति नैतद् ' यतः' इति न्यूनत्वेऽपि न दोषः॥ ' यद्वश्चने 'ति । खलजनः कृतकभक्तिं करोतीति सर्व त एव सुतरां विदन्ति, किंतु उपकुर्वन्त्येवेत्यर्थः ।। 15
SR No.034218
Book TitleKavya Prakash Part 01
Original Sutra AuthorN/A
AuthorMammatacharya
PublisherRajasthan Prachyavidya Pratishthan
Publication Year1959
Total Pages374
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy