________________
[ स उल्लासः ]
काव्यप्रकाशः ।
इह हि विहितो रक्ताशोकः कयापि हताशया
चरणनलिनन्यासोदञ्चन्नवाङ्कुरकञ्चुकः ॥ २६६॥ पदाघातेनाशोकस्य पुष्पोद्गमः कविषु प्रसिद्धो, नै' पुनरङ्कुरोद्गमः । सुसितबसनालंकारायां कदाचन कौमुदी
महसि सुदृशि स्वैरं यान्त्यां गतोऽस्तमभूद्विधुः । तदनु भवतः कीर्तिः केनात्यग्रीयत येने सा प्रियगृहमगान्मुक्ताशङ्का क नासि शुभप्रदः ॥ २६७ ॥ अत्रामूर्तापि कीर्तिज्र्ज्योत्स्नावत्प्रकाशरूप कथितेति लोकविरुमपि विसिद्धेर्न दुष्टम् ।
सदा स्नात्वा निशीथिन्यां सकलं वासरं बुधः । नानाविधानि शास्त्राणि व्याचष्टे च शृणोति च ॥ २६८|| ग्रहोपरागादिकं विना रात्रौ स्नानं धर्मशास्त्रेण विरुद्धम् । अनन्यसदृशं यस्य बलं बाहोः समीक्ष्यते । षाड्गुण्यानुसृतिस्तस्य सत्यं सा निष्प्रयोजना ॥ २६९ ॥ एतदर्थशास्त्रेण ।
विधाय दूरे केयूरमनङ्गाङ्गणमङ्गना ।
बभार कान्तेन कृतां करजोल्लेखमालिकाम् ॥२७०॥ अत्र केयूरपदे नखक्षतं न विहितम् । ऐर्तत्कामशास्त्रेण । अष्टाङ्गयोगपरिशीलन कीलनेन दुःसाधसिद्धिसविधं
विदधद्विदुरे ।
•
कविषु प्रसिद्ध इति, न तु अङ्कुरोगमः ' इति मसिद्धिविरोधः || रुद्रटोकश्चातिमात्रदोषोऽस्मान्न भिन्नः ॥
अमूर्तापीति । यशःप्रभृतीनामर्थानां स्वभावान्यथोपनिबन्धे कविपसिद्धिः
6
१५७
6
अङ्गनं ' स्थानम् ॥
अष्टाङ्गे 'ति
5
10
कारणम् ॥
विद्या । धर्मार्थकाममोक्षशास्त्रं गीववृत्तनाट्य चित्रकर्मादिकाश्रतुःषष्टिः 25 - कलाश्च । तद्विरुद्धं क्रमात् यथा ' सदे 'ति ॥
अर्थशास्त्रणेति । षाड्गुण्यानुसरणमेव दण्डनीतौ द्विषज्जयस्य मूलम् ॥
यमनियमासनप्राणायामप्रत्याहारधारणाध्यानसमाधयो
15
20