________________
११०
काव्यादर्शनामसंकेतसमेतः
नवजलधरः संनद्धोऽयं न हप्तनिशाचरः सुरधनुरिदं दूराकृष्टं न तस्य शरासनम् । अयमपि पटुर्धारासारो न वाणपरम्परा कनकनिकषस्निग्धा विद्युत्प्रिया न ममोर्वशी ॥१६६४ || इत्यत्र । न त्वमुक्ततानुर्वैदेनान्यदत्र किंचिद्विहितम्, यथाजुगोपात्मानपत्रस्तो भेजे धर्ममनातुरः ॥
अगृध्नुराददे सोऽर्थानसक्तः सुखमन्वभूत् ।।१६४|| इत्यत्रत्रैस्तताद्यनुवादेनात्मनो गोपनादि । विरुद्धमेतिकृद् यथा
सुधाकरकराकारविशारदविचेष्टितः । कार्यमित्रdaisil तस्य किं वर्णयामहे ॥ १६६ ॥ अत्र कार्य विना मित्रमिति विवक्षितम् | अकार्येषु मित्रमिति तु प्रतीतिः । यथा वा
चिरकालपरिमाप्तिलोचनानन्ददायिनः ।
कान्ता कान्तस्य सहसा विदधाति गलग्रहम् ॥ १६७ ॥
अत्र कण्ठग्रहमिति वाच्यम् । तथ
भावान्यं विधेर्यत्र प्रतिषेधे प्रधानता ।
प्रसज्य प्रतिषेधोऽसौ क्रियया सह यत्र नञ् ॥
[ ७ स० उल्लासः ]
"
--
5
10
15
एतदेव दृष्टान्तेनाह, यथा—' नवजलधरः
इति । अत्र प्रतिषेधस्य प्राधान्यम् । ननसमासस्तु अनुपपन्नः । तस्य हि पर्युदास एव विषयः, तत्रैव 20 विशेषणत्वात् । नमः स्याद्यन्तेनोत्तरपदेन संबन्धोपपत्तेः । तदुक्तम्
प्रधानत्वं विधेर्यत्र प्रतिषेधे प्रधानता । पर्युदासः स विज्ञेयो यत्रोत्तरपदेन नत्र
पर्युदासाश्रयणं युक्तं, अर्थस्यासंगतिप्रसङ्गात् । मुतत्वप्रतिषेधो 'मत्राभिमतो, नो मुक्तत्वविधिः । न चासौ प्रतीयते । गुणभूतमुक्तनिषेधस्या- 25 र्थान्तरस्यैव मुक्तत्वसदृशस्य विधिप्रतीतिरित्याह-न त्वमुक्ततानुवादेनेति ॥ एतदेव दर्शयति यथा 'जुगोष 'इत्यादौ । अत्र अत्रस्ताद्यनूद्य गोपनादि विधेयम्, तस्माद् अश्या नवो विधेयतया प्रधानस्यानूद्यतयाऽप्रधानेन मुक्ता-शब्देन सह न समास इष्ट इति स्थितम् । यदाह