________________
[.. उल्लासः ] काव्यप्रकाशः। वाच्यतां नीतः।
आगत्य संपति वियोगविसंष्ठुलाङ्गीमम्भोजिनी कचिदपि क्षपितत्रियामः। एतां प्रसादयति पश्य शनैः प्रभाते तन्वणि पादपतनेन सहस्ररश्मिः ॥१२६।। अत्र नायकवृत्तान्तोऽर्थशक्तिमूलो वस्तुरूपो निरपेक्षरविकमलिनीवृत्तान्ताध्यारोपेणैव स्थितः । वाच्यसिद्धयङ्गं यथाभ्रमिमरतिमलसहृदयतां प्रलय सूछौं तमः शरीरसादम् । मरणं च जलद जगजं प्रसव कुरुते विषं वियोगिनीनाम् ॥१२७॥
अत्र हालाहलं व्यायं भुजगरूपस्य वाच्यस्य सिदिछत् । 10 वाध्यतामिति । 'रामत्वम् 'इत्यस्य व्याय उपमालंकारोऽवां नीतः ॥
वाच्यास्यालंकारस्य वस्तुरूपं व्यङ्ग्यमर्यचक्तिमूलानुरणनोपममाम् , यथा 'आगत्य 'इति । अत्र समासोक्तौ प्रस्तुतरविकमलिनीवृत्तान्तस्य प्राधान्यं तस्य नायकवृत्तान्तो वस्तुरूपोऽर्थपर्यालोचनेनागतोऽजम् ॥ निरपेक्षेति । न हि रविकमलिन्यौ नायकनायिकावृत्तान्तमपेक्षेते रविकमलिन्यो यकनायिकावृत्तान्तो- 15 ऽर्यादापतित इत्यर्थः । अध्यारोपेणैवेति । न पत्र. वाच्य इव प्रतीयमानोऽर्थों वाक्यार्थतां लभते विशेष्याभिधायिनोरुभयार्थप्रतिपादकत्वाभावात् । वाच्यसंस्कारकत्वेन व्यायस्य स्थितेर्वाच्यस्यैव प्राधान्यम् । 'गावो वः पावनानाम्' इत्यादौ तु विशेष्यपदमप्युभयार्थाभिधायीति वाक्यार्थयोरुपमानोपमेयर व्यायमित्यलंकारस्य माधान्ये ध्वनिरेव । तदुक्तम्
20 व्यङ्गयस्य यत्राप्राधान्यं वाक्यमात्रानुयायिनः ।
समासोक्त्यादयस्तत्र वाघ्यालंकृतयः स्फुटाः । 'भ्रमिः 'चित्तस्यानवस्थितत्वम् । 'अरतिः 'बायेषु विषयेषु इत्यर्थः ।। 'प्रलयः' इन्द्रियाणामल्पं सामर्थ्यम् । 'मूर्छा' मनस इन्द्रियाणां च शक्तिनिरोधः । 'तमः' सत्येव मनसि इन्द्रियाणामशक्तिः। 'मरणम् 'इति । पाण- 25 त्यागकर्तृतात्मिका पूर्व क्रियैव पाशबन्धाधवसरगता मरणशब्देनात्र विवसिता। प्रकरणाद् विर्ष' जलमपि ॥ सिद्धिकृदिति । हालाहलं वस्तु । व्याय विना • जलद एवं भुजग इति भुजगरूपणं न सिध्यति । ततो वाच्यस्य भुजगार्थस्य निहाय 'विषम् इति पदप्रकाशशब्दशक्तिमूलो हालाहलाओं म्यायो गुणता