SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ प्रथमः ] मापाटीका सहितः । (४३) शुष्कगात्रं भवेत्पुष्टं मनोज्ञं कान्तिवर्द्धनम् | वातव्याधिषु सर्वेषु हितोऽयं नैव संशयः ॥ ६ ॥ प्रमेहशुष्क गात्रत्ववली पलितनाशनम् । मुसल्यादिरयं पाको वन्ध्या भवति पुत्रिणी ॥ ७ ॥ धातुक्षीण, चलक्षीण, वीर्यक्षीण, मन्दाग्नि, खांसी, श्वास, अरुचि, पाण्डु, दुर्बलता, विषमज्वर और नपुंसकता ये जांय शुष्क देह मोटा होय, कांतिको बढावे और सुन्दरता दे सच वातव्याधियों में यह हित है । प्रमेह, लटा हुआ देह, गुलझट, सफेद बाल इन सबको यह मुलीपाक नष्ट करे, इसके खाने से वंध्यास्त्री पुत्रवती होती है ॥४-७॥ नारियलपाक । कनको मुसलीकन्दो यमकोऽहिखरस्तथा । उटिङ्गणं कौञ्च बीजं चूर्णयित्वा पृथक्पृथक् ॥ ३ ॥ कार्पासमज्जा दुग्धेन क्षीरे वै सप्त भावनाः सूर्या तपे शुष्कचूर्ण नालिकेरं तु पूरयेत् ॥ २ ॥ द्वात्रिंशद्गुणदुग्धेन विपाच्य मृदुवह्निना । पूर्णयित्वा घृते पाच्यं भेषजैः सह चूर्णितैः ॥ ३ ॥ चतुर्जातं लवङ्गंच जातीपत्रं फलं तथा । पलार्द्ध खंडकुडवं गृहीत्वाऽनु पिवेत्पयः ॥ ४ ॥ वातरोगप्रमेदश्चि बलहानि क्षयं तथा । वृद्धो युवायते कामी नालिकेरस्य पाकतः ॥ ५ ॥ Aho ! Shrutgyanam
SR No.034215
Book TitleYog Chintamani Satik
Original Sutra AuthorN/A
AuthorHarshkirtisuri
PublisherGangavishnu Shrikrishnadas
Publication Year1954
Total Pages362
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy