________________
(३४) योगचिन्तामणिः। पाकाधिकार:--
कामेश्वरपाक (दूसरा विजयापाक ) । सम्यङ्मारितमभ्रकं कटुफलं कुष्ठाऽश्वगन्धाबला मेथी मोचरस विदारिमुशली गाक्षारक क्षारकम् । रम्भाकन्दशतावरी अजमुदा माषा तुलाधान्यकं ज्येष्ठी नागबला कचूरमदनो जातीफलं केशरम्॥१॥ भाङ्गी ककटशृंगशंगत्रिकुटा जीरद्वयं चित्रकं चातुर्जातपुर्ननवा गजकणाद्राक्षासिणावासिकः। बीजं मर्कटशाल्मली फलनिक चूर्ण समं कल्पयेत्तुयाशं विजया सिता द्विगुणितामध्वाज्यपिण्डीकृता॥२ कर्षाद्ध गुटिकावलेहमथवा कृत्वा सदा सेवये. देयं क्षीरसिता च वीयकरणं स्तम्भोऽप्यलं कामिनाम्। रामावश्यकरं सुखातिसुख सङ्गे गन्नानावकं क्षीणे पुष्टिकरं क्षये क्षयकरं हन्याच सर्वामयान् ॥३॥ कासश्वासमहातिसारशमनं श्लेष्माणमुग्रं जये. नित्यानन्दकरं विशेषकवितावाची विलासप्रदम् । धत्ते सर्वगुणान्किमत्र बहुना पीयूषमेतत्परमभ्यासेन निहन्ति मृत्युपलितं कामेश्वरो वत्सरात्।। सुंदर फूंकी अभ्रक, कायफल, कठ, असगन्ध, खरेटी, मेथी, मोचरस, विदारीकन्द, मूसली, 'गोखरू, क्षीरकन्द, केलाकंद, शतावर, अजमोद, उड़द, काले तिल, धनियां, मुलहठी, गंगेरनकी छाल, कपूर, कस्तूरी, जायफल, केशर, भारंगी, काफडासिंगी, भांगरा, त्रिकुटा, दोनों जीरे, चित्रक, चातुर्जात, सांठकी जड, गजपीपल, दाख, सनके
Aho! Shrutgyanam