________________
(३०६) योगचिन्तामणिः। मिश्राधिकार:स्त्री. मंगग्निवाला, अत्यंत मद्य पीनेवाला, जिसकी संधियोंमें दरद होते, रूखा भाजन करनेवाला इनको चतुर वैद्य विरेचन न देवे ॥१॥२॥
वमनम् । कासे श्वासे कफव्याप्ते हृद्रोगे विषपीडिते । गलशंड्यां भ्रमेकुष्ठे वमनं कारयेषिकू ॥१॥ पीत्वा यवागूमाकण्ठं क्षीरतक्रदधीनि वा। भुक्ता श्लेष्मलं भोज्यं स्निग्धः स्विन्नस्ततो वमेत् ॥ २॥ वमनेषु च सर्वेषु सैन्धवं मधुना हितम् । कृष्णाराठफलं सिन्धुं कफे कोष्णजलैः पिबेत् ॥३॥ पटोलवामानिम्बैश्च पित्ते शीतजलं वित् । सश्लेष्मवातपीडायां सक्षीरं मदनं पिबेत् ॥ ४॥ अर्जीणे कोष्णपानीयं सिन्धुं पीत्वा वमेत् सुधीः । कंठमेरण्डनालेन स्पृशन्तं वामयेद्भिषक् ॥५॥ पिप्पलीन्द्रयवा सिन्धुस्तथा मदनकं फलम् । कवोष्णं मदनालीढं वामयेक फरोगिणम् ॥६॥ अम्लतकं सलवणं तथा मदनकं फलम् । तुत्थं कार्पासमजा वा श्वानविड् विषवामने ॥ ७ अतिवांतौ भवेदिकां कंठपीडा विसंज्ञिता। शाम्यत्यनेन तृष्णायाः पीडाच्छर्दिसमुद्भवा ॥ ८॥ धात्र्यन्त्रनारसोशीरलाजचन्दनवारिभिः । मन्थं कृत्वा पाययेच सघृतं क्षौद्रशर्करम् ॥ ९॥
Aho ! Shrutgyanam