SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ (२६४) योगचिन्तामणिः। [मिश्राधिकार: वाजीकरणे-चन्द्रोदयरसः। पलं मृदुस्वर्णदलं रसेन्द्रंपलाष्टकं गन्धकषोडशांशम्। शाणैस्तु कासिभवैः प्रसूनैः सर्व विमाथ कुमारिकाभिः ॥ १॥ तत्काचकुम्भे निहितं सुगाढे मृत्कर्पटं तदिवसत्रये च । पचेक्रमानौ सिकताख्ययंत्रे ततो रजः पल्लवरागरम्यम् ॥ २॥ निगृह्य चैतस्य पलं पलानि चत्वारि कर्पूररजस्तथैव । जातीफलं शोषणमिन्द्रपुष्पं कस्तूरिकाया इह शाण एकः ॥ ३ ॥ चन्द्रोदयोऽयं कथितश्च मासं भक्ष्योऽहिवल्लीदलमध्यवर्ती । मदोन्मदानां प्रमदाशतानां गर्वाधिकत्वं श्लथयत्यकांडे ॥४॥ शृतं घनीभूतमतीव दुग्धं मृदूनि मांसानि च मंडकानि । लवानपिष्टानि भवन्ति पथ्यान्यानन्ददायीन्यपराणि चात्र ॥ ५॥ वलीपलिननाशनस्तनुभृतां वयः स्तम्भनः समस्तगदखण्डनः प्रचुररोगपंचाननः । गृहे न रसराजको भवति यस्य चन्द्रोदयः स पञ्चशरदर्पितो मृगदृशां कथं वल्लभः ॥ ६॥ सोनेके वर्क १६ टंक, शुद्ध पाग ८ पल, गंधक १६ पल, कपासके फूल १ पल इन सबको पीस ग्वारपाठेके रसमें "सान आतशी शीशीमें भर कपर मिट्टी कर वालुका यंत्रमें क्रमसे दो दिन अग्नि देवे, जब लाल होजाय तब ग्रहण Aho! Shrutgyanam
SR No.034215
Book TitleYog Chintamani Satik
Original Sutra AuthorN/A
AuthorHarshkirtisuri
PublisherGangavishnu Shrikrishnadas
Publication Year1954
Total Pages362
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy