________________
सप्तमः] भाषांटाकासहितः। (२४७)
शुद्धरसस्य मुखकरणम् । अर्कसीहुंडधत्तूरलांगलीकरवीरकाः। गुनाहिफेना चेत्येताः सप्तोपविषजातयः॥१॥ एतैर्विमर्दितः स्तश्छिन्नपक्षः प्रजायते । मुखं च जायते तस्य धातूंश्च ग्रसते द्रुतम् ॥ २ ॥
आक, थूहर, धतूरा, करिहारी रूखडी (तथा शाकविशेष ) कनेर, चिरमिटी, अफीम यह सात उपविषकी जाति हैं । इन करके पारेको मर्दन करे तो छिन्नपक्ष होजाय और पारेके मुख होय ( बुभुक्षित ) सम्पूर्ण धातुओंका शीघ्र ग्रस जाय ॥ १ ॥ २ ॥
अथवा कटुकः क्षारो राजी लवणपञ्चकम् । रसोना नवसारश्च शिग्रुश्चैकत्र चूर्णयेत् ।।३॥ समांशः पारदोदेतैर्जम्बीरेण द्रवेण वा। निम्बुतोये कान्निकै सोष्णखल्वे विमर्दयेत् ॥४॥
अहोरात्रत्रयेण स्याद्रसे सुरुचिरं मुखम् ।। ५॥ सोंठ, मिरच, पीपल सज्जी, जवाखार, राई, पांचों नोंन, लहसन, नौसादर सहँ जना इनका चूर्ण कर तीन दिन अर्थात् २४ प्रहर मर्दन करनेसे पाराके मुख होता है । इसमें सन्देह नहीं ॥ ३-५॥
पारदमारणविधिः।। मृत्पिण्डे प्रक्षिपेन्त्रीरं तन्मध्ये च शरावकम् । महत्कुण्डं पिधानाभं तन्मध्ये मेखलायुतम् ॥१॥ लिखेच्चमेखलामध्ये स्वर्णेनात्र रसं क्षिपेत् । रसस्योपरि गन्धस्य रजो दद्यात्समांशकम् ॥२॥ दत्त्वोपरि शरावं च भस्ममुद्रां प्रदापयेत् ।
Aho! Shrutgyanam