________________
( २४२ )
योगचिन्तामणिः ।
[ मिश्राधिकारः
२-- गूलरका दूध, आकका दूध, वटका दूध एक एक पल ल, लाख १ पल और भोजपत्र चार पल ले इन सबको कूटकर अलसी के तेलमें मिलावे. यह भी पारा मारनेके लिये मदनमुद्रा है ॥ २ ॥
वज्रमुद्रा ।
खडी ख दिरभस्मां लवणश्वाथवा ध्रुवम् । कारीषभस्म लवणां द्वाभ्यां मुद्रा प्रकीर्तिता ॥ १ ॥
खडिया, खैरसार, राख, पानी, नोन अथवा केवल राख, नोन, पानी से यह दोनों मिलाकर वज्रमुद्रा बनती है ॥ १ ॥
पारदगुणाः ।
देहस्य शुद्धिं कुरुते च पारदो नानागदानां हरणे समर्थः । करोति पुष्टि हरते च मृत्युं कल्पायुपं चापि करोति नूनम् ॥ १ ॥ पारदः सकलरोगपारदो राजयक्ष्मशरणैकपारदः । सर्व रोगमपि हन्ति तत्क्षणान्नागवलिरसराजभक्षणात् ॥ २ मूच्छितो हरते व्याधिं बद्धः खेचरतां ब्रजेत् । सर्वसिद्धिकरो नीलो निश्चलो मुक्तिदायकः ॥ ३ ॥ तारे गुणाशीति तदर्द्धकांते वंगे चतुःषष्टि खौ तदर्द्धम् । हेम्नः शतैकं गगने सहस्रं वत्रे गुणाः कोटिरनंतसुते ॥ ४ ॥ संस्कारहीनं खलु सुतराजं यः सेवते तस्य करोति बाधी । देहस्य नाशं विदधाति नूनं कुष्ठान् समग्रान् जनयेन्नराणाम् ॥ ५ ॥ विकारो यदि जायेत पारदान्मलसंयुतात् | गंधकं
Aho ! Shrutgyanam